SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ११३ काशीयाः । द्विस्वरादिति किम् ? पानागाराः ॥२९॥ भवतोरिकणीयसौ ।६।३॥३०॥ भवच्छब्दाच्छेषेऽर्थे 'इकणीयसौ' स्याताम् । भावत्कम्, भवदीयम् ॥३०॥ पर-जन-राज्ञोऽकीयः ।६।३॥३१॥ एभ्यः शेषेऽर्थे-'ऽकीयः' स्यात् । परकीयः, जनकीयः, राजकीयः ॥३१॥ दोरीयः ॥६॥३॥३२॥ दुसंज्ञकाच्छेषेऽर्थे 'ईयः' स्यात् । देवदत्तीयः, तदीयः ॥३२॥ उष्णादिभ्यः कालात् ॥६॥३॥३३॥ उष्णादिपूर्वपदात् कालान्ताच्छेषेऽर्थे 'ईयः' स्यात् । उष्णकालीयम् ॥३३॥ व्यादिभ्यो णिकेकणौ ॥६३॥३४॥ एभ्यो यः कालस्तदन्ताच्छेषेऽर्थे "णिक इकण च' स्यात् । वैकालिका, वैकालिकी; आनुकालिका, आनुकालिकी ॥३४॥ काश्यादेः ६॥३॥३५॥ एभ्यो दुभ्यः शेषेऽर्थे 'णिकेकणी' स्याताम् । काशिका, काशिकी; चैदिका, चैदिकी ॥३५॥ वाहीकेषु ग्रामात् ॥६॥३॥३६॥ एषु ग्रामाद् दोः शेषेऽर्थे 'णिकेकणौ' स्याताम् । कारन्तपिका, कारन्तपिकी ॥३६॥ वोशीनरेष ३७॥ एषु ग्रामार्थाद् दोः शेषेऽर्थे 'णिकेकणी वा' स्याताम् । आह्वजालिका, आह्वजालिकी, आरजालीयः ॥३७॥ वृजि-मद्राद् देशात् कः ॥६॥३॥३८॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy