SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ७५ तृतीयाऽल्पीयसः ।२।२।११२॥ अधिकेन भूयोवाचिना योगेऽल्पीयोवाचिन-'स्तृतीया' स्यात् । अधिका खारी द्रोणेन ॥११२॥ पृथग-नाना पञ्चमी च ।२।२।११३॥ आभ्यां युक्तात् 'पञ्चमी तृतीया च' स्यात् । पृथग मैत्रात् मैत्रेण वा । नाना चैत्राच्चैत्रेण वा ॥११३॥ ऋते द्वितीया च ।२।२।११४॥ ऋतेशब्देन युक्ताद् 'द्वितीया पञ्चमी च' स्यात् । ऋते धर्म धर्माद् वा कुतः सुखम् ।।११४॥ विना ते तृतीया च ।।२।११५॥ विनाशब्देन युक्तात् ते- 'द्वितीयापञ्चम्यौ तृतीया च' स्यात् । विना वातं वाताद् वातेन वा ॥११५॥ तुल्यार्थस्तृतीया-षष्ठ्यौ ।२।२।११६॥ तुल्यायुक्तात् 'तृतीया-षष्ठ्यौ' स्याताम् । मात्रा मातुर्वा तुल्यः समो वा ॥११६॥ द्वितीया-पख्यावेनेनाऽनञ्चेः ।२।२१११७॥ एनप्रत्ययान्तेन युक्ताद् द्वितीया-षष्ठ्यो' स्याताम्, न चेत् सोऽः परः स्यात् । पूर्वेण ग्रामं ग्रामस्य वा । अनश्चेरिति किम् ? प्राग् ग्रामात् ॥११७॥ हेत्वर्थस्तृतीयायाः ।।२।११८॥ हेतुर्निमित्तं ताचिभियुक्तात् 'तृतीयाऽऽघाः' स्युः । धनेन हेतुना, धनाय हेतवे, धनाद्धेतोः, धनस्य हेतोः, धने हेतौ वा वसति । एवं निमित्तादिमिरपि ॥११॥
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy