SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ ६४ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् तेनाऽक्ष्णा दीर्घ इति न स्यात् ॥४६॥ कृताऽऽयैः ।२।२।४७॥ कृताऽऽधैर्निषेधार्युक्तात् 'तृतीया' स्यात् । कृतं तेन, किं गतेन ॥४७॥ काले भान्नवाऽऽधारे ।२।२॥४८॥ कालवृत्तेर्नक्षत्रार्थादाधारे तृतीया वा' स्यात् । पुष्येण पुष्ये वा पायसमश्नीयात् । काल इति किम् ? पुष्येऽर्कः । भादिति किम् ? तिलपुष्पेषु यक्षीरम् । आधार इति किम् ? अद्य पुष्यं विद्धि ॥४८॥ प्रसितोत्सुकाऽवबद्धैः ।२।२।४९॥ एतैर्युक्तादाधारवृत्ते-'स्तृतीया वा' स्यात् । केशः केशुषु वा प्रसितः; गृहेण गृहे वा उत्सुकः; केशैः केशेषु वाऽवबद्धः ॥४९॥ व्याप्ये द्विद्रोणादिभ्यो वीप्सायाम् ।२।२१५०॥ व्याप्यवृत्तिभ्यो विद्रोणादिभ्यो वीप्सायाम् 'तृतीया वा' स्यात् । द्विद्रोणेन, द्विद्रोणं द्विद्रोणं वा धान्यं क्रीणाति; पञ्चकेन, पञ्चकं पञ्चकं वा पशून् क्रीणाति ॥५०॥ समो ज्ञोऽस्मृतौ वा ।२२।५१॥ अस्मृत्यर्थस्य संजानातेयस्याप्यं तवृत्ते-'स्तृतीया वा' स्यात् । मात्रा मातरं वा संजानीते । अस्मृताविति किम् ? मातरं संजानाति ॥५१॥ दामः संप्रदानेऽधर्म्य आत्मने च ।२।२।५२॥ संपूर्वस्य दामः संप्रदानेऽधर्ये वर्तमानात् 'तृतीया' स्यात्, तत्सन्नियोगे च वाम आत्मनेपदम् । दास्या संप्रयच्छते कामुकः । अधर्म्य इति किम् ? पल्यै संप्रयच्छति ॥५२॥ चतुर्थी ।२।२।५३॥
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy