SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् रात् सः ।२।११९०॥ पदस्य संयोगान्तस्य यो रस्ततः परस्य 'सस्यैव लुक्' स्यात् । चिकीः, कटचिकीः । स एवेति किम् ? ऊ, न्यमार्ट ।।९०॥ नाम्नो नोऽनहनः ।२१११९१॥ पदान्ते नाम्नो 'नस्य लुक्' स्यात्, स चेदह्नो न स्यात् । राजा, राजपुरुषः । अनह्न इति किम् ? अहरेति ॥९१।। नाऽऽमन्त्र्ये ।२।१।९२॥ आमन्त्र्यार्थस्य नाम्नो 'नस्य लुक् न' स्यात् । हे राजन् ! ॥१२॥ कीबे वा ।२।१।९३॥ आमन्त्र्यार्थस्य नाम्नः कीबे 'नस्य लुग्वा' स्यात् । हे दाम !, हे दामन् ! ॥१३॥ मावर्णान्तोपान्तापञ्चमवर्गान् मतोर्मो वः ।२।१।९४॥ मावी प्रत्येकमन्तोपान्तौ यस्य तस्मात् पञ्चमवर्जवर्गान्ताच्च नाम्नः परस्य 'मतोर्मो वः' स्यात् । किंवान्, शमीवान्, वृक्षवान्, मालावान्, अहर्वान्, भास्वान्, मरुत्वान् ॥९४॥ नाम्नि ।२।१९५॥ संज्ञायाम् ‘मतोर्मो वः' स्यात् । अहीवती मुनीवती नद्यौ ॥१५॥ चर्मण्वत्यष्ठीवच्चक्रीवत-कक्षीवद्-रुमण्वत् ।२।११९६॥ एते मत्वन्ताः 'संज्ञायां निपात्यन्ते' । चर्मण्वती नाम नदी, अष्ठीवान् जानुः, चक्रीवान् खरः, कक्षीवान् ऋषिः, रुमण्वान् गिरिः ॥१६॥ उदन्चानब्यौ च ।२।१९७॥ अब्धी- जलाधारे नाम्नि च मती 'उदन्वान् निपात्यते' । उदन्वान् घटः, उदन्वान् समुद्रः, ऋषिः, आश्रमश्च ॥१७॥
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy