SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ ४८ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् तोयो र यो यति । म्यादी १६४॥ भ्वादेर्धातोय? र-वौ तयोः परयोस्तस्यैव 'नामिनो दीर्घः' स्याद् व्यञ्जने । हूर्छा, आस्तीर्णम्, दीव्यति । भ्वादेरिति किम् ? कुकुरीयति, दिव्यति ।।६३॥ पदान्ते ।२।१६४॥ पदान्तस्थयोवर्वादेर्वोः परयोवदिनामिनो 'दीर्घः' स्यात् । गीः, गीरर्थः । पदान्त इति किम् ? गिरः, लुवः ॥६४॥ न यि तद्धिते ।२।१६५॥ यादौ तद्धिते परे यो ौ तयोः परयो मिनो 'दी? न' स्यात् । धुर्यः । यीति किम् ? गीर्वत् । तद्धित इति किम् ? गीति, गीर्यते ॥६५।। कुरुच्छुरः ।२।११६६॥ कुरुच्छुरो मिनो रे परे 'दीर्घो न' स्यात् । कुर्यात्, छुर्यात् । कुर्वित्युकारः किम् ? कुरत् शब्दे- कूर्यात् ॥६६॥ मो नो म्वोश्च ।२११६७॥ मन्तस्य धातोरन्तस्य पदान्तस्थस्य म्बोश्च परयोनः स्यात् । प्रशान्, प्रशाभ्याम्, जगन्मि, जङ्गन्वः ॥६७।। संस-स्-क्वस्सनडुहो दः ।२।१६८॥ संस्-ध्वंसोः क्वस्प्रत्ययान्तस्य च सन्तस्य अनडुहश्च पदान्तस्थस्य 'दः' स्यात् । उखासद्, पर्णध्वद्, विद्वत् कुलम् । स्वनडुद् । क्वस्सिति द्विसकारपाठादिह मा भूत्- विद्वान् ।।६८॥ ऋत्विज्-दिश-दृश्-स्पृश्-सज्-दधृषुष्णिहो गः ।२।१।६९॥ एषां पदान्तस्थानाम् ‘गः' स्यात् ।ऋत्विग्, दिग्, दृग्, अन्यादृग, घृतस्पृग, मग, दधृग, उष्णिम् ॥६९॥ न शो वा ।२।१७०॥
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy