SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ Sejal Shreyasandita श्रीसिद्धहेमचन्द्रशब्दानुशासनम् Spal ३०४ • बहुलमेतनिदर्शनम् । वृत युजादिः परस्मैमाषाः । ॥ इत्याचार्यहमचन्द्रानुस्मृता चुरादयो णितो धातवः ॥ * यदेतद् भवत्यादिधातुपरिगणनं तद्बाहुल्येन निदर्शनत्वेन शेयम् । तेनाऽत्राऽपठिता अपि कृविप्रभृतयो लौकिकाः, स्तम्भूप्रभृतयः सौत्राथुलुम्पादयश्च वाक्यकरणीया धातव उदाहार्याः । वर्धते हि धातुगणः (कृविप्रभृतयो लौकिका धातवः) | १९९४ वेङ् धौर्ये पूर्वभावे स्वप्ने च । १९८२ कुवि विच्छायीभवने । १९९५ लाङ् वेड्वत् । १९८३ क्षीच् क्षये। १९९६ मन्तु रोष-वैमनस्ययोः । १९८४ मृगच् अन्वेषणे । १९९७ वल्गु माधुर्य-पूजयोः । (स्तम्भूप्रभृतयः सौत्रा धातवः ) १९९८ असु मानसोपतापे । १९८५ स्तम्भू १९८६ स्तम्भू (अत्र असू असूग इत्येके । अन्ये तु १९८७ स्कम्भू १९८८ स्कुम्मू असूङ् दोषाविष्कृतौ रोगे चेत्याहुः ।) रोधनार्याः ।। १९९९ वेट् २००० लाट् वेड्वत् । १९८९ कगे क्रियासामान्यार्थी- | (लाट् जीवने इत्येके । वेट्लाट् ऽयमित्येके । अनेकार्थो- | इत्यन्ये ।) ऽयमित्यन्ये । (सौत्रः) २००१ लिट् अल्पार्ये कुत्सायाच । १९९० जुं गतौ । (सौत्रः) | २००२ लोट् दीप्ती । १९९१ कण्डूग् गात्रविघर्षणे । । (लेट् लोट् धौर्ये पूर्वमावे स्वप्ने १९९२ महीङ् वृद्धौ पूजायाश्च । चेत्येके । लेला दीप्ताविति केचित् ) १९९३ हणीङ् रोष लज्जयोः । | २००३ उरस् ऐश्वर्ये ।
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy