SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ३०२ १९०० मूत्रण प्रनवणे । १९०१ पार १९०२ तीरण् कर्मसमाप्ती । १९०३ कत्र १९०४ गात्रण शैथिल्ये । १९०५ चित्रण चित्रक्रिया कदाचिद्दृष्ट्योः । १९०६ छिद्रण भेदे | १९०७ मिश्रण संपर्चने । १९०८ वरण् ईप्सायाम् । १९०९ स्वरण आक्षेपे । १९१० शारण दौर्बल्ये । १९११ कुमारण् क्रीडायाम् । १९१२ कलणू संख्यान- गत्योः । १९१३ शीलण् उपधारणे । १९१४ वेल १९१५ कालण् उपदेशे । । १९१६ पल्यूलण् लवन - पवनयोः १९१७ अंश समाघाते । १९१८ पषण् अनुपसर्गः । ( पषी बाघन - स्पर्शनयोः, पषण्ण बन्धने) १९१९ गवेषण मार्गणे । १९२० मृषण् क्षान्तौ । १९२१ रसण् आस्वादन - स्नेहनयोः । १९२२ वासण् उपसेवायाम् । १९२३ निवासण् आच्छादने । १९२४ चहणू कल्कने । १९२५ महणू पूजायाम् । १९२६ रहण् त्यागे । १९२७ रहुण् गतौ । १९२८ स्पृहण् ईप्सायाम् । १९२९ रुक्षण् पारुष्ये । ॥ इति परस्मैभाषाः ॥ १९३० मृगणि अन्वेषणे । १९३१ अर्थणि उपयाचने । १९३२ पदणि गतौ । १९३३ संग्रामणि युद्धे । १९३४ शूर १९३५ वीरणि विक्रान्तौ । १९३६ सत्रणि सन्दानक्रियायाम् । १९३७ स्थूलणि परिवृंहणे | १९३८ गर्वणि माने । १९३९ गृहणि ग्रहणे । १९४० कुहणि विस्मापने । ॥ इति आत्मनेभाषाः ॥
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy