SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ श्रीसिटोमचन्द्रशब्दानुशासनम् २९५ १५४७ मन्यश् विलोडने । इति पादयः शितो पातकः ॥ १५४८ ग्रन्यश संदर्भ । १५४९ कुन्यश् संकेशे। १५६८ चुरण स्तेये । १५५० मृदश् क्षोदे । १५६९ पृण पूरणे । १५५१ गुधश् रोषे । १५७० घृण स्रवणे । १५५२ बन्धंश् बन्धने । १५७१ श्वल्क १५७२ वल्कण् । १५५३ शुभश् संचलने । भाषणे । १५५४ णम् १५५५ तुमश् १५७३ नक १५७४ घण हिंसायाम् । नाशने । १५५६ खवश् हेठश्वत् । |१५७५ चक्क १५७६ चुकण १५५७ किशोश् विबाधने । व्यथने । १५५८ अशश् भोजने । १५७७ टकुण् बन्धने । १५५९ इषश् आभीक्ष्ण्ये । १५७८ अर्कण स्तवने । १५६० विषश् विप्रयोगे । १५७९ पिचण कुट्टने । १५६१ पुष १५६२ प्लुषश् १५८० पचुण विस्तारे । (स्नेह-सेचन-पूरणेषु ।) १५८१ म्लेच्छण म्लेकने । १५६३ मुषश् स्तेये । १५८२ ऊर्जण् बल-प्राणनयोः । १५६४ पुषश् पुथै । १५८३ तुजु १५८४ पिजुण् १५६५ कुषश् निष्कर्षे । हिंसा-बल-दान-निकेतनेषु । १५६६ प्रसूश् उञ्छे । १५८५ क्षजुण कृच्छ्रजीवने । ॥ इति परस्मभाषाः ॥ १५८६ पूजण् पूजायाम् । १५८७ गज १५८८ मार्जण शदे । १५६७ वृश्श् सम्मक्तौ । १५८९ तिजण निशाने । ॥ इति वात्मनेमापाः ॥ १५९० वज १५९१ व्रजण्
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy