SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् २९३ ॥ इति आत्मनेभाषाः ॥ १४९० कृतैप वेटने । १४९१ उन्दैप् केदने । ॥ इति तुदादयस्तितो पातकः ॥ १४९२ शिष्प् विशेषणे । १४७३ रुधूपी आवरणे । १४९३ पिष्संप संचूर्णने । १४७४ रिचंपी विरेचने । १४९४ हिसु १४९५ तृहप हिंसा१४७५ विपी पृथग्भावे । याम् । १४७६ युपी योगे । ॥ इति परस्मैमापाः । १४७७ भिदंपी विदारणे । १४७८ छिदंपी वैधीकरणे । १४९६ खिदिप दैन्ये । १४७९ क्षुदंपी संपेषे । १४९७ विदिप विचारणे । १४८० ऊदपी दीप्ति-देवनयोः । । १४९८ जिइन्धपि दीप्ती । १४८१ ऊदपा हिसा-उनादरयाः ।। ॥ इति आत्मनेभाषाः ॥ ॥ इति उभयतोभाषाः ॥ ॥ इति रुपाययः पितो पातकः ॥ १४८२ पृचैप् संपर्के । १४९९ तनूयी विस्तारे । १४८३ वृचैप् वरणे । १५०० षणूयी दाने । १४८४ तज्बू १४८५ तजीप् । १५०१ मणूग् १५०२ मिणूयी संकोचने । हिंसायाम् । १४८६ मओप् आमर्दने । १५०३ ऋणूयी गती। १४८७ भुजंप पालना-ऽभ्यवहा- | १५०४ तृणूयी अदने । रयोः ।। १५०५ घृणूयी दीप्ती । १४८८ अनीप् व्यक्ति म्रक्षण ॥ इति उभयतोमाषाः ॥ गतिषु । १४८९ ओविजै भय-चलनयोः । । १५०६ वयि याचने ।
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy