SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् २८७ १२०० णम १२०१ तुमच् १२२६ वसूच् स्तम्भे । हिंसायाम् । १२२७ वुसच उत्सर्गे । १२०२ नशौच अदर्शने । १२२८ मुसच् खण्डने । १२०३ कुशच् श्लेषणे । १२२९ मसैच् परिणामे । १२०४ मृशू १२०५ अंशून् १२३० शमू १२३१ दमूच् __अधःपतने । उपशमे । १२०६ वृशन् वरणे । १२३२ तमूच कातायाम् । १२०७ कृशच् तनुत्वे । १२३३ श्रमूच् खेद-तपसोः । १२०८ शुषंच् शोषणे । १२३४ भ्रमूच् अनवस्थाने । १२०९ दुषंच् वैकृत्ये । १२३५ क्षमौच सहने । १२१० श्लिषंच् आलिङ्गने । १२३६ मदैच् हर्षे । १२११ प्लुषूच् दाहे । १२३७ कुमूच ग्लानौ । १२१२ जितृषच् पिपासायाम् । १२३८ मुहौच वैचित्त्ये । १२१३ तुषं १२१४ हृषच तुथै । १२३९ द्रुहोच् जिघांसायाम् । १२१५ रुषच् रोषे । १२४० ष्णुहौच उद्गिरणे । १२१६ प्युष १२१७ प्युस् १२४१ ष्णिहौ च प्रीती । १२१८ पुसच विभागे । ॥ वृत् पुषादिः ॥ १२१९ विसच् प्रेरणे । ॥ इति परस्मैभाषाः ॥ १२२० कुसच् श्लेषे । १२२१ असूच क्षेपणे । १२२२ यसूच प्रयले । १२४२ षूच् प्राणिप्रसवे । १२२३ जसून् मोक्षणे । १२४३ दूङ्च् परितापे । १२२४ तसू १२२५ दसूच १२४४ दींच् क्षये । उपक्षये । । १२४५ धींग्च् अनादरे ।
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy