SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् १११६ ईशिक ऐश्वर्ये । १११७ वसिक् आच्छादने । १११८ आङः शासूकि इच्छायाम् । १११९ आसिक् उपवेशने । ११२० कसुकि गति - शातनयोः । ११२१ णिसुकि चुम्बने । ११२२ चक्षिक व्यक्तायां वाचि । ॥ इति आत्मनेभाषाः ॥ ११२३ ऊर्णुग्क् आच्छादने । ११२४ टुंग्कू स्तुतौ । ११२५ ब्रूगूकू व्यक्तायां वाचि । ११२६ द्विषीं अप्रीती । ११२७ दुहीं क्षरणे । ११२८ दिहींकू लेपे । ११२९ लिहींकु आस्वादने । ॥ इति उभयतोभाषाः ॥ ११३० हुंकू दाना- Sदनयोः । ११३१ ओहांक् त्यागे । ११३२ जिमींकू भये । ११३३ ह्रींकू लज्जायाम् । ११३४ पंकू पालन- पूरणयोः । ११३५ ऋक् गतौ । ॥ इति परस्मैभाषाः ॥ २८५ ११३६ ओहांकु गतौ । ११३७ मांकू मान- शब्दयोः । ॥ इति आत्मनेभाषाः ॥ ११३८ डुदांग्क् दाने । ११३९ डुधांग्क् धारणे च । ११४० टुडुभृंग्क् पोषणे च । ११४१ णिजुंकी शौचे च । ११४२ विजुंकी पृथग्भावे । ११४३ विष्लंकी व्याप्तौ । ॥ इति उभयतोभाषाः ॥ वृत्मादयः इति अदादयः कितो धातवः ॥ ११४४ दिवच् क्रीडा-जयेच्छापणि- पुति स्तुति - गतिषु । ११४५ जुष् ११४६ झुष्च जरसि । ११४७ शोंच् तक्षणे । ११४८ दों ११४९ छोंच् छेदने ।
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy