SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् २७५ ५८६ गांड गती। ६१६ रेकृङ् ६१७ शकुङ् ५८७ मिड् ईषद्धसने । शङ्कायाम् । ५८८ डी विहायसां गतौ । ६१८ ककि लौल्ये । ५८९ उंङ् ५९० कुंङ् ५९१ गुंड | ६१९ कुकि ६२० वृकि आदाने । ५९२ पुंङ् ५९३ कुं शब्दे । | ६२१ चकि तृप्ति-प्रतीघातयोः । ५९४ च्युङ् ५९५ ज्यु ६२२ ककुङ् ६२३ श्वकुङ् ५९६ जुंड् ५९७ श्रृं ६२४ बकुङ् ६२५ श्रकुङ् ५९८ प्ठंड् गतौ । ६२६ कुङ् ६२७ दौकृड् ५९९ रुंङ् रेषणे च । ६२८ श्रीकृङ् ६२९ ष्वष्कि ६०० पूड पवने । ६३० वस्कि ६३१ मस्कि ६०१ मूङ् बन्धने । ६३२ तिकि ६३३ टिकि ६०२ धूङ् अविध्वंसने । ६३४ टीकृट् ६३५ सेकृङ् ६०३ में प्रतिदाने । ६३६ सेकृङ् ६३७ रघुङ् ६०४ देंड् ६०५ त्रैङ् पालने । ६३८ लघुङ् गतौ । ६०६ श्यङ् गतौ । ६३९ अघुङ् ६४० वघुङ् गत्याक्षेपे । ६०७ पर्यंङ् वृद्धौ। ६४१ मघुङ् कैतवे च । ६०८ वकु कौटिल्ये । ६४२ राघृङ् ६४३ लाङ् ६०९ मकुङ् मण्डने । सामर्थ्ये । ६१० अकुछ लक्षणे । ६४४ द्रा आयासे च । ६११ शीकृङ् सेचने । ६४५ श्लाघृङ् कत्यने । ६१२ लोकृष् दर्शने । ६४६ लोचू दर्शने । ६१३ लोक समाते । ६७ पचि सेचने । ६१४ रोकृष् ६१५ प्रेकृष् ६४८ शचि व्यक्तायां वाचि । शब्दोत्साहे ।। ६४९ कवि बन्यने ।
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy