SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् २५९ 'अपात् परस्य चायेः क्तान्तस्य इडभावः, विश्व निपात्यते वा' । अपचितः, अपचायितः ॥७७॥ सृजि-दृशि-स्कृ-स्वराऽत्वतस्तृजनित्याऽनिटस्थवः ।४।४।७८॥ सृजि-दृशिभ्यां स्कृगः स्वरान्तादत्वतश्च तृचि नित्याऽनिटो विहितस्य 'थव आदिरिट् वा न स्यात् । सम्रष्ठ, ससर्जिय; दद्रष्ठ, ददर्शिय; सञ्चस्कर्य, सञ्चस्करिय; ययाय, ययिय; पपक्थ, पेचिय । तृनित्यानिट इति किम् ? ररन्धिय, शियिय । विहितविशेषणं किम् ? चकर्षिय ७८॥ ऋतः ।४।४७९॥ ऋदन्तात् तृनित्यानिटो विहितस्य 'थव आदिरिट् न' स्यात् । जहर्थ । तृनित्यानिट इत्येव- सस्वरिथ ॥७९॥ ऋ-वृ-व्ये-ऽद इट् ।४।४८०॥ एभ्यः परस्य 'यव आदिरिट्' स्यात् । आरिय, ववरिय, संविव्ययिथ, आदिय ॥८॥ स्क्रस-वृ-भू-स्तु-दू-श्रु-स्रोळजनादेः परोक्षायाः ।४।४८१॥ स्कृगः मादिवर्जेभ्यश्च सर्वधातुभ्यः परस्याः 'परोक्षाया व्यञ्जनादेरादिरिट्' स्यात् । संचस्करिव, ददिव, चिच्यिवहे । स्क्रिति किम् ? चकृव । नादिवर्जनं किम् ? सहवः ववृव, ववृवहे; बमर्थ, तुयेथ, दुद्रोथ, शुश्रोथ, सुस्रोथ ॥८॥ घसेकस्वराऽऽतः क्वसोः ।४४१८२॥ घसेकस्वराद् आदन्ताच धातोः परस्य 'क्वसोः परोक्षाया आदिरिट्' स्यात् । जतिवान्, आदिवान्, ययिवान् । परोक्षाया इत्येव- विद्वान् ॥८२॥ गम-हन-विद्ल-विश-दृशो वा ४४८३॥
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy