SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ श्रीसियामचन्द्रशब्दानुशासनम् धूग औदितश्च परस्य स्तायशित 'आदिरिट् वा' स्यात् । धोता , धविता; रद्धा, रधिता ॥३॥ निष्कुषः ॥४॥४॥३९॥ निष्पूर्वात् कुषः परस्य स्तापशित 'आदिरिद् वा' स्यात् । निष्कोष्टा, निष्कोषिता ॥३९॥ क्तयोः ।४।४४०॥ निष्कुषः परयोः 'क्तयोरादिरिद् नित्यम्' स्यात् । निष्कुषितः, निष्कुषितवान् ॥४०॥ ज-नश्चः क्त्वः ॥४॥४१॥ आभ्यां परस्य 'क्त्व आदिरिद्' स्यात् । जरीत्वा, वृश्चित्वा ॥४१॥ ऊदितो वा ॥४॥२॥ ऊदितः परस्य 'क्त्व आदिरिद् वा स्यात् । दान्त्वा, दमित्या ॥४२॥ क्षुष-वसस्तेषाम् ॥४॥४३॥ आभ्यां परेषां 'क्त क्तवतु-कत्वामादिरिद्' स्यात् । क्षुधितः, क्षुधितवान्, सुधित्वा; उषितः, उषितवान्, उषित्वा ॥४३॥ लुभ्यर्विमोहाचें ॥४॥४॥ आभ्यां यथासंख्य विमोहन-पूजार्याभ्यां परेषाम् 'क्त-क्तयतु-क्त्यामादिरिद् स्यात् । विलुभितः, विलुभितवान्, सुभित्या; अश्चितः, अधितवान्, अश्चित्वा । विमोहाचे इति किम् ? सुब्धो जाल्मः, उवक्त जलम् ॥४॥ पूर-विशिभ्यो नवा ॥४॥४५॥ पूङः विशिभ्यां च परेषाम् 'क्त-तवतु-क्त्वामादिरिड् वा स्यात् । पूतः, पूतवान्, पूत्वा; पवितः, पवितवान्, पवित्वा । किष्टः, किष्टवान्, किट्या;
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy