SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् २४५ गा-पा-स्था-सा-दा-मा-हाकः ।४।३।९६॥ एषाम् 'क्डित्याशिष्येः' स्यात् । गेयात, पेयात्, स्थयात्, अवसेयात्, देयात्, धेयात्, मेयात्, हेयात् ॥१६॥ ईर्व्यञ्जनेऽयपि ।४।३।९७॥ गादेर्यवर्जे क्डित्यशिति व्यञ्जनादी 'ई.' स्यात् । गीयते, जेगीयते, पीयते, स्थीयते, अवसीयते, दीयते, धीयते, मीयते, हीनः । व्यञ्जन इति किम् ? तस्थुः । अयपीति किम् ? प्रगाय ॥९७॥ घ्रा-मोर्यडि ४३१९८॥ घ्रा-मोङि 'ई:' स्यात् । जेनीयते, देध्मीयते ॥९८॥ हनो नीर्वघे ४३१९९॥ हन्तेर्वधार्थस्य यडि 'नीः' स्यात् । जेन्नीयते । वध इति किम् ? गतीजान्यते ॥१९॥ ञ्णिति घात् ।४।३।१००॥ जिति णिति च परे 'हन्तेर्यात्' स्यात् । घातः, घातयति ॥१०॥ जि-णवि घन ।४।३।१०१॥ औ णवि च परे 'हन्तेर्घन्' स्यात् । अघानि, जघान ||१०१॥ नशेर्नेश् वाऽडि ।४।३।१०२॥ नशेरडि 'नेश् वा' स्यात् । अनेशत्, अनशत् ।।१०२।। श्वयत्यसू-वच-पतः श्वा-ऽऽस्य-वोच-पप्तम् ।४।३।१०३॥ एषामङि 'यथासङ्ख्यं श्वादयः' स्युः । अश्वत्, आस्थत्, अवोचत्, अपप्तत् ॥१०३॥ शीङ ए: शिति ।४।३१०४॥
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy