SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् २४३ घातोर्व्यञ्जनान्तात् परस्य 'योऽशिति प्रत्यये लुक्' स्यात् । जङ्गमिता । व्यञ्जनादित्येव- लोलूयिता । अशितीति किम् ? बेमियते ||८०॥ क्यो वा ॥४॥३८॥ घातोळजनान्तात् परस्य 'क्योऽशिति प्रत्यये लुग वा' स्यात् । समिधिष्यति, समिध्यिष्यति; दृषदिष्यते, दृषधिष्यते ॥८॥ अतः ।४।३१८२॥ अदन्ताद् धातोविहितेऽशिति प्रत्यये 'धातोरतो लुक् स्यात् । कथयति । विहितविशेषणं किम् ? गतः ॥२॥ णेरनिटि ।४।३।८३॥ अनिट्यशिति प्रत्यये 'णेर्लुक्' स्यात् । अततक्षत, चेतनः । अनिटीति किम् ? कारयिता ॥३॥ सेटूक्तयोः ।।३।८४॥ सेटोः क्तयोः परयो-'गेल्क् स्यात् । कारितः, गणितवान् ॥४॥ आमन्ताऽऽल्वाऽऽय्येत्नावय ४१३८५। एषु परेषु णेरय' स्यात् । कारयाधकार, गण्डयन्तः, स्पृहयालुः, महयाय्यः, स्तनयिलुः ॥८५॥ ___ लघोर्यपि ॥३॥८६॥ रुघोः परस्य ‘णेपि अय्' स्यात् । प्रशमय्य । लघोरिति किम् ? प्रतिपाद्य ॥८६॥ वाऽऽप्नोः ।४।३।८७॥ आप्नोः परस्य 'णेर्यप्यय वा' स्यात् । प्रापय्य, प्राप्य । आप्नोरिति किम् ? अध्याय ॥८७॥
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy