SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ २२८ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् क्रीणन्ति । अवितीत्येव - अजहाम्, अक्रीणाम् ॥ ९६ ॥ एषामीर्व्यञ्जनेऽदः | ४|२॥९७॥ द्वयुक्त - जक्षपञ्चतः श्नश्चा'ऽऽतः दासंज्ञस्य' । मिमीते, लुनीतः किम् ? दत्तः, धत्तः ॥९७॥ शित्यविति व्यञ्जनादावीः स्यात्, न तु । व्यञ्जन इति किम् ? मिमते । अद इति इर्दरिद्रः | ४|२|९८॥ 'दरिद्रो व्यञ्जनादौ शित्यवित्यात इ: ' स्यात् । दरिद्रितः । व्यञ्जन इत्येव - दरिद्रति ॥९८॥ भियो नवा | ४|२| ९९॥ भयो व्यञ्जनादौ शित्यविति 'इर्वा' स्यात् । बिभितः, बिभीतः ॥ ९९॥ हाकः |४| २|१००॥ हाको व्यञ्जनादी शित्यविति 'आत इर्वा' स्यात् । जहितः, जहीतः ॥ आच हौ |४| २|१०१॥ हाको हौ 'आत् इंश्च वा' स्यात् । जहाहि, जहिहि, जहीहि ॥१०१॥ यि लुक् ।४।२।१०२ || यादी शिति हाक 'आ लुक् स्यात् । जह्यात् ॥१०२॥ ओतः श्ये |४| २|१०३॥ 'धातोरोतः श्ये लुक्' स्यात् । अवद्यति । श्य इति किम् ? गौरिवाSS चरति = गवति ॥१०३॥ जा ज्ञाजनोऽत्यादौ |४| २|१०४ ॥ ज्ञा- जनोः शिति 'जाः' स्यात्, न त्वनन्तरे तिवादौ । जानाति, जायते । अत्यादाविति किम् ? जाज्ञाति, जञ्जन्ति ॥ १०४॥
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy