SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ श्रीसिदडेमचन्द्रशब्दानुशासनम् २२१ 'अनर्थस्यैवाचेरुपान्त्यस्य नो लुक् स्यात् । उदक्तमुदकं कूपात् । अनर्णयामिति किम् ? अश्चिता गुरवः ॥४६॥ लङ्गि कम्प्योरुपतापा-विकृत्योः ।४।२।४७॥ 'अनयोरुपान्त्यनो यथासङ्ख्यमुपतापेऽाविकारे चार्थे क्लिति परे लुक्' स्यात् । विलगितः, विकपितः । उपतापाङ्गविकृत्योरिति किम् ? विलङ्गितः, विकम्पितः ॥४७॥ भनेत्री वा ।४।२।४८॥ 'मरुपान्त्यनो औ परे लुग् वा' स्यात् । अभाजि, अमति ॥४८॥ दंश-सत्रः शवि ॥४॥२॥४९॥ 'अनयोरुपान्त्यनः शवि लुक् स्यात् । दशति, सजति ॥४९॥ अकटू-घिनोश्च रजेः ।४।२।५०॥ 'रअरकटि घिनणि शवि चोपान्त्यनो लुक्' स्यात् । रजकः, रागी, रजति ॥५०॥ ___णो मृगरमणे ।।२।५१॥ 'ररुपान्त्यनो णी मृगाणां रमणेऽर्थे लुक् स्यात् । रजयति मृगं व्याधः । मृगरमण इति किम् ? रजयति रजको वस्त्रम् ॥५१॥ पनि भाव-करणे ॥२॥५२॥ 'रोरुपान्त्यनो भावकरणार्ये घजि लुक् स्यात् । रागः । भाव-करण इति किम् ? आधारे-रजः ॥५२॥ स्यदो जवे ॥४॥२॥५३॥ 'स्यन्देषि नलुग-वृद्ध्यभावी निपात्येते वेगेऽर्थे । गोस्यदः । जव इति किम् ? घृतस्यन्दः ॥५३॥
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy