SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ - श्रीसिद्धहेपचन्द्रशब्दानुशासनम् २०३ तिर्वा छिवः ।४।१।४३॥ 'ष्ठिवेर्द्वित्वे सति पूर्वस्य तिर्वा' स्यात् । तिष्ठेव, टिष्ठेव ॥४३॥ व्यानस्याऽनादेर्लुक् ।४।१।४४॥ 'द्वित्वे पूर्वस्य व्यञ्जनस्याऽनादेर्लुक्' स्यात् । जग्ले । अनादेरिति किम् ? आदेर्मा भूत, पपाच ॥४४॥ ___ अघोषे शिटः ।४।१।४५॥ 'द्वित्वे पूर्वस्य शिटस्तत्सम्बन्धिन्येवाऽघोषे लुक्' स्यात् । चुश्च्योत । अघोष इति किम् ? सस्नी ॥४५॥ क-डच- ।४।११४६॥ 'द्वित्वे पूर्वयोः क-डोर्यथासंख्यं च औ' स्याताम् । चकार, शुल्वे ॥४६।। न कवतेर्यङः ।४।११४७॥ 'यङन्तस्य कवतेर्द्वित्वे सति पूर्वस्य कञ्चो न' स्यात् । कोकूयते खरः । कवतेरिति किम् ? कौति-कुवत्योर्मा भूत - चोकूयते । यङ इति किम् ? चुकुवे ॥४७॥ ___ आ-गुणावन्यादेः ।४।१।४८॥ 'यजन्तस्य द्वित्वे पूर्वस्य न्यायागमवर्जस्य आ-गुणी' स्याताम् । पापच्यते, लोलूयते । अन्यादेरिति किम् ? वनीवच्यते, जलप्यते, यंयम्यते ॥ न हाको लुपि ।।११।४९॥ 'हाको द्वित्वे पूर्वस्य यडो लुपि आ न स्यात् । जहेति ॥४९॥ वश्व-संस-बंस-भ्रंश-कस-पत-पद-स्कन्दोऽन्तो नीः ४११५०॥ एषां यजन्तानां द्वित्वे 'पूर्वस्य नीरन्तः' स्यात् । वनीवच्यते, सनीलस्यते, दनी
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy