SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ १९० श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ॥ अश्वत् । कर्तरीत्येव- अधिषातां गावी वत्सेन ॥५९॥ शास्त्यसू-वक्ति-ख्यातेर ।३।४।६०॥ एभ्यः कर्तर्ययतन्याम् ‘अङ्' स्यात् । अशिषत्, अपास्थत, अवोचत्, आख्यत् । कर्तरीत्येव- अशासिषातां शिष्यो गुरुणा ॥६०॥ ___ सर्त्यतैर्वा ॥३४॥६१॥ आभ्यां कर्तर्यपतन्याम् 'अङ् वा' स्यात् । असरत्, असार्षीत्; आरत्, आयात ॥१॥ मलिपू-सि आहत, अलिक द्वा-लिप-सिचः ॥४॥२॥ एभ्यः कर्तर्यघतन्याम् 'अङ्' स्यात् । आइत, अलिपत्, असिचत् ॥६२।। वाऽऽत्मने ।३।४६३॥ वादेः कर्तर्यपतन्यामात्मनेपदे 'वाऽङ् स्यात् । आहत, आहास्त; अलिपत, अलिप्त; असिवत, असिक्त ।।६३॥ लदि-युतादि-पुष्यादेः परस्मै ।३।४॥६॥ सदितो पुतादेः पुष्यादेच 'कर्तर्यवतन्यां परस्मैपदेऽ' स्यात् । अगमत्; अपुतत्, अरुषत्; अपुषत, औधतः । परस्मैपद इति किम् ? समगस्त ।।६४॥ ऋदिवि-स्तम्भू-प्रचू-म्रचू-चू-ग्लुचू-ग्लुञ्चू जो वा ३॥४॥६५॥ अदितः श्व्यादेश 'कर्तर्ययतन्यां परस्मैपदेऽहवा' स्यात् । अरुघत, अरोत्सीत; अश्वत्, अश्वयीत; अस्तमत्, अस्तम्भीत; अनुचत, अप्रोचीत्। अस्तुचत्, अम्लोचीत; अनुचत, अग्रोचीत; अतुचत, अग्लोचीत; अग्तुचत, अग्लुधीत्; अजरत, अजारीत् ॥६५॥ भिच ते पदस्तलुक् च ॥४॥६६॥
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy