SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् १८३ 'गर्थेिभ्य एव एभ्यो यङ्' स्यात् । निजेगिल्यते, लोलुप्यते, सासद्यते, चञ्चूर्यते, जाप्यते, जलभ्यते, दन्दश्यते, दन्दह्यते । गर्दा इति किम् ? साधु जपति, भृशं निगिरति ॥१२॥ न गृणा-शुभ-रुचः ।३।४।१३॥ 'एभ्यो यङ् न' स्यात् । निन्द्यं गृणाति, भृशं शोभते, भृशं रोचते ॥१३॥ बहुलं लुप् ।३।४।१४॥ 'यडो लुप् बहुलम् स्यात् । बोभूयते, बोमवीति । बहुलवचनात् क्वचित्र भवति -लोलूया, पोपूया ॥१४॥ अचि ३।४१५॥ 'योऽचि परे लुप्' स्यात् । चेच्यः, नेन्यः ॥१५॥ नोतः ।।४।१६॥ 'उदन्ताद् विहितस्य योऽचि परे लुब् न' स्यात् । रोरूयः ॥१६॥ चुरादिभ्यो णिच् ॥३॥४॥१७॥ एभ्यो धातुभ्यः 'स्वार्थे णिच्' स्यात् । चोरयति । पदयते ॥१७॥ युजादेवा ॥३॥४॥१८॥ एभ्यः 'स्वार्थे णिच् वा स्यात् । योजयति, योजति । साहयति, सहति ॥१८॥ भूङः प्राप्तौ णित् ।३।४।१९॥ 'भुवः प्राप्त्यर्याण्णिङ् वा' स्यात् । भावयते, भवते । प्राप्ताविति किम् ? भवति ॥१९॥ प्रयोक्तव्यापारे णिग् ॥३॥४॥२०॥ कुर्वन्तं यः प्रयुड़े तद्व्यापारे वाच्ये 'धातोर्णिग् वा स्यात् । कारयति, भिक्षा वासयति, राजानमागमयति, कंसं घातयति, पुष्येण चन्द्रं योजयति, उज्जयिन्याः
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy