SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ નાના Balmoni Shsee Suldas ston श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ऋणे प्र-दशार्ण-वसन - कम्बल-वत्सर वत्सतरस्याऽऽर् । १।२॥७॥ प्रादीनामवर्णस्य ऋणे परे ऋता सह 'आर्' स्यात् । प्रार्णम्, दशार्णम्, ऋणार्णम्, वसनार्णम्, कम्बलार्णम्, वत्सरार्णम्, वत्सतरार्णम् ॥७॥ ऋते तृतीयासमासे । १।२॥८॥ अवर्णस्य ऋते परे तृतीयासमासे ऋता सह 'आर' स्यात् । शीतार्त्तः । तृतीयासमास इति किम् ? परमर्त्तः । समास इति किम् ? दुःखेनर्त्तः ॥८॥ other ऋत्यारुपसर्गस्य । १।२॥९॥ उपसर्गस्थस्यावर्णस्य ऋकारादौ धातौ परे ऋता सह 'आर्' प्रार्च्छति, परार्च्छति ॥९॥ .5. va नाम्नि वा |१| २|१०॥ उपसर्गस्थस्यावर्णस्य ऋकारादौ नामावयवे धातौ परे ऋता सह 'आर् वा' स्यात् । प्रार्षभीयति, प्रर्षभीयति ॥१०॥ ऊटा |१२|१३॥ अवर्णस्य परेण ऊटा सह 'औः' स्यात् । धौतः, धौतवान् ॥१३॥ प्रस्यैषैष्योढोद्यूहे स्वरेण 19 |२| १४ || स्यात् । ऌत्यालू वा ।१।२॥११॥ उपसर्गावर्णस्य लकारादौ नामावयवे धातौ परे लता सह 'आलू वा' स्यात् । उपाल्कारीयति, उपल्कारीयति ॥११॥ ऐदौत् सन्ध्यक्षरैः |9|२।१२॥ अवर्णस्य सन्ध्यक्षरैः परैः सह 'ऐ- औ' इत्येतौ स्याताम् । तवैषा खट्वैषा, तवैन्द्री, सैन्द्री; तवौदनः, तवौपगवः ॥१२॥ ?
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy