SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ 3.B އ १३६ श्रीसिद्धहेमचन्द्र शब्दानुशासनम् ॥ त्यानामयने । अध्वर्व्विति किम् ? इषुवज्रौ । क्रतोरिति किम् ? दर्शपीर्ण मासौ ॥१३९॥ 81.21 3.2. A. निकटपाठस्य | ३|१|१४० ॥ निकटः पाठो येषामध्येतॄणां तेषाम् ' स्वैर्द्वन्द्व एकार्थः ' स्यात् । पदकक्रमकम् ॥१४०॥ ॐ नित्यवैरस्य । ३।१।१४१॥ नित्यं जातिनिबद्धं वैरं येषां तेषाम् ' स्वैर्द्वन्द्व एकार्थः ' स्यात् । अहिनकुलम् । नित्यवैरस्येति किम् ? देवासुराः, देवासुरम् ॥ १४१ ॥ स.इ नदी-देश- पुरां विलिङ्गानाम् | ३|१|१४२ ॥ एषां विविधलिङ्गानाम् 'स्वैर्द्वन्द्व एकार्थः' स्यात् । गङ्गाशोणम्, कुरुकुरुक्षेत्रं, मथुरापाटलिपुत्रम् । विलिङ्गानामिति किम् ? गङ्गायमुने ॥ १४२ ॥ 39.2 पात्र्यशूद्रस्य | ३|१|१४३॥ स.अ पात्रार्ह - शूद्रवाचिनाम् ' स्वैर्द्वन्द्व एकार्थः ' स्यात् । तक्षायस्कारम् । पात्र्येति किम् ? जनङ्गमबुक्कसाः || १४३ || स.अ. गवाश्वादिः | ३|१|१४४ ॥ 'अयं द्वन्द्व एकार्थः ' स्यात् । गवाश्वम्, गवाविकम् ||१४४ || ॐ न दधिपय-आदिः | ३|१|१४५ ॥ 9 'दधिपय आद्यो द्वन्द्व एकार्थो न स्यात् । दधिपयसी, सर्पिर्मधुनी ॥१४५॥ संख्याने | ३|१|१४६॥ 8.3 वर्तिपदार्थानां गणने गम्ये 'द्वन्द्व एकार्थो न' स्यात् । दश गोमहिषाः, बहवः पाणिपादाः || १४६ ॥ वाऽन्तिके |३|१|१४७॥
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy