SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ १३० श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ॥ - कर्मधारयश्च' स्यात् । सत्पुरुषः, महापुरुषः, परमपुरुषः, उत्तमपुरुषः, उत्कृष्टपुरुषः । पूजायामिति किम् ? सन् घटोऽस्तीत्यर्थः ॥१०७॥ वृन्दारक-नाग-कुरैः ।३।१।१०८॥ पूजायां गम्यायामेभिः सह पूज्यवाच्येकार्थम् 'समासस्तत्पुरुषः, कर्मधारयश्च' स्यात् । गोवृन्दारकः, गोनागः, गोकुञ्जरः । पूजायामिति किम् ? सुसीमो नागः ॥१०८॥ कतर-कतमौ जातिप्रश्ने ।३.१११०९॥ एतावेकार्थी जातिप्रश्ने गम्ये जात्यर्थेन नाम्ना 'समासस्तत्पुरुषः कर्मधारयश्च' स्यात् । कतरकठः, कतमगार्यः । जातिप्रश्न इति किम् ? कतरः शुकः, कतमो गन्ता ॥१०९॥ किं क्षेपे ।३।१।११०॥ निन्दायां गम्यमानायां किमित्येकार्य कुत्स्यवाचिना “समासस्तत्पुरुषः कर्मधारयश्च' स्यात् । किंराजा, किंगौः । क्षेप इति किम् ? को राजा तत्र ॥११०॥ पोटा-युवति-स्तोक-कतिपय-गृष्टि-धेनु-वशा-वेहद्-बष्कयणीप्रवक्त-प्रोत्रिया-ऽध्यायक-धूर्त-प्रशंसास्टैातिः ।३।११११॥ पोटादिभिः प्रशंसास्टैश्च सह जातिवाच्येकार्थम् 'समासस्तत्पुरुषः कर्मधारयश्च' स्यात् । इभ्यपोटा, नागयुवतिः, अग्निस्तोकम्, दधिकतिपयम्, गोगृष्टिः, गोधेनुः, गोवशा, गोवेहत, गोवष्कयणी, कठप्रवक्ता, कम्श्रोत्रियः, कठाध्यायकः, मृगधूर्तः; गोमतल्लिका, गोप्रकाण्डम् ॥१११॥ चतुष्पाद गर्भिण्या ।३।१११२॥ चत्वारः पादा यस्या जातेस्तवाच्येकार्य गर्मिण्या 'समासस्तत्पुरुषः कर्म
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy