SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् १२५ षष्ठी तदन्तं नाम्ना समासस्तत्पुरुषः' स्यात् । सर्पिर्ज्ञानम्, गणधरोक्तिः ॥ ७७॥ याजकादिभिः ।३।१।७८ ॥ 'षष्ठ्यन्तं याजकाद्यैः समासस्तत्पुरुषः स्यात् । ब्राह्मणयाजकः गुरुपूजकः ॥७८॥ पत्ति - रथौ गणकेन | ३|१|७९ ॥ एतौ ' षष्ठ्यन्तौ गणकेन समासस्तत्पुरुषः स्याताम् । पत्तिगणकः, रथगणकः । पत्तिरथाविति किम् ? धनस्य गणकः ॥७९॥ सर्वपश्चादादयः | ३|१|८०|| " 'षष्ठ्यन्तमकप्रत्ययान्तेन स्यात् । उद्दालकपुष्पभञ्जिका, पायकः ॥८१॥ " एते षष्ठीतत्पुरुषाः साधवः' स्युः । सर्वपश्चात् सर्वचिरम् ॥८०॥ अकेन क्रीडा - Sऽजीवे | ३|१|८१ ॥ क्रीडा -ऽऽजीविकयोर्गम्ययोः नखलेखकः । क्रीडाजीव इति किम् ? पयसः समासस्तत्पुरुषः’ न कर्त्तरि |३|१|८२॥ • 'कर्तरि या षष्ठी तदन्तमकाऽन्तेन समासो न कर्त्तरीति किम् ? इक्षुभक्षिका ॥८२॥ स्यात् । तव शायिका । कर्मजा तृचा च |३|१|८३॥ 'कर्मणि या षष्ठी तदन्तं कर्तृविहिताऽकाऽन्तेन तृजन्तेन च न समासः' स्यात् । भक्तस्य भोजकः, अपां स्रष्टा । कर्मजेति किम् ? गुणो गुणिविशेषकः, सम्बन्धेऽत्र षष्ठी । कर्तरीत्येव पयःपायिका ॥ ८३ ॥ तृतीयायाम् |३|१|८४ ॥ कर्त्तरि तृतीयायां सत्यां कर्मजा 'षष्ठी न समस्यते' । आश्चर्यो गवां
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy