SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ १२२ श्रीसिद्धहेमचन्द्रशदानुशासनम् ॥ मासजातः; द्विगौ- एकमासजातः, व्यह्नसुप्तः । काल इति किम् ? द्रोणो धान्यस्य ॥५७॥ स्वयं-सामी क्तेन ।३।११५८॥ एते अव्यये क्तान्तेन 'समासस्तत्पुरुषः' स्याताम् । स्वयंधौतम्, सामिकृतम् । क्तेनेति किम् ? स्वयं कृत्वा ॥५॥ FR.fa.ory. द्वितीया खट्वा क्षेपे ।३।१५९॥ खट्वेति द्वितीयान्तं क्षेपे - निन्दायां क्तान्तेन ‘समासस्तत्पुरुषः' स्यात् । खट्वारूढो जाल्मः । क्षेप इति किम् ? खट्वामारूढः पिताऽध्यापयति ॥५९॥ कालः ।३।११६०॥ कालवाचि द्वितीयान्तं क्तान्तेन 'समासस्तत्पुरुषः' स्यात् । रात्र्यारूढाः, अहरतिसृताः ॥६०॥ व्याप्तौ ।३।११६१॥ गुण-क्रिया-द्रव्यैरत्यन्तसंयोगे या द्वितीया तदन्तं कालवाचि व्यापकार्थेन 'समासस्तत्पुरुषः' स्यात् । मुहूर्तसुखम्, क्षणपाठः, दिनगुडः । व्याप्ताविति किम् ? मासं पूरको याति ॥६१॥ श्रितादिभिः ।३.११६२॥ द्वितीयान्तं श्रितादिभिः 'समासस्तत्पुरुषः' स्यात् । धर्मश्रितः, शिवगतः ॥२॥ प्राप्ताऽऽपन्नौ तया-ऽच ।३।१।६३॥ एतौ प्रथमान्ती द्वितीयान्तेन 'समासस्तत्पुरुषः' स्याताम्, तद्योगे चानयोरत् स्यात् । प्राप्तजीविका, आपनजीविका ॥६३॥ ईषद् गुणवचनैः ॥३।१।६४॥
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy