SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् १०३ प्रष्ठी, गणकी । धवादिति किम् ? प्रसूता । योगादिति किम् ? देवदत्तो धवः, देवदत्ता स्त्री स्वतः । अपालकान्तादिति किम् ? गोपालकस्य स्त्री गोपालिका । आदित्येव - सहिष्णोः स्त्री सहिष्णुः ॥ ५९ ॥ पूतक्रतु- वृषाकप्यग्नि-कुसित - कुसीदादै च | २|४|६०॥ एभ्यो धववाचिभ्यस्तद्योगात् स्त्रीवृत्तिभ्यो ङीः स्यात् ङीयोगे चैषामैरन्तस्य' । पूतक्रतायी, वृषाकपायी, अग्नायी, कुसितायी, कुसीदायी ॥६०॥ मनोरौ च वा | २|४|६१ ॥ , धववृत्तेर्मनोर्योगात् स्त्रीवृत्ते - 'डर्वा स्यात्, ङीयोगे चास्य औरैश्चान्तस्य' । मनावी, मनायी, मनुः ॥ ६१॥ वरुणेन्द्र - रुद्र-भव - शर्व- मृडादान् चान्तः | २|४|६२॥ एभ्यो धववाचिभ्यो योगात् स्त्रीवृत्तिभ्यो ङीः स्यात् ङीयोगे आन् चान्तः' । वरुणानी, इन्द्राणी, रुद्राणी, भवानी, शर्वाणी, मृडानी ॥६२॥ मातुला -ऽऽचार्योपाध्यायाद् वा | २|४१६३ ॥ एभ्यो धववाचिभ्यो योगात् स्त्रीवृत्तिभ्यो ङीः स्यात्, डीयोगे चा-ऽऽनन्तो वा' । मातुलानी, मातुली; आचार्यानी, आचार्य; उपाध्यायानी उपाध्यायी ॥ ६३॥ सूर्याद् देवतायां वा | २|४|६४ ॥ सूर्याद् धववाचिनो योगाद् देवतास्त्रीवृत्ते 'डर्वा स्यात्, डीयोगे चाऽऽनन्तः' । सूर्याणी, सूर्या । देवतायामिति किम् ? मानुषी सूरी || ६४ || यव-यवना-ऽरण्य - हिमाद् दोष - लिप्युरु - महत्त्वे | २|४५६ ५ ॥ एभ्यो यथासंख्यं दोषादौ गम्ये स्त्रियां ङीः' स्यात्, ङीयोगे चा- Sऽनन्तः' । यवानी, यवनानी लिपिः, अरण्यानी, हिमानी ॥ ६५ ॥ आर्य क्षत्रियाद् वा | २|४|६६ ॥
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy