SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ ९६ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् मनः ।२।४।१४॥ मन्नन्तात् स्त्रियां 'डीन' स्यात् । सीमानौ ॥१४॥ ताभ्यां वा-ऽऽपडित ।२।४।१५॥ मन्नन्ताद् बहुव्रीहेश्वाऽनन्तात् स्त्रियाम् 'आप् वा स्यात्, स च डित्' । सीमे, सुपर्वे; पक्षे-सीमानौ, सुपर्वाणौ ॥१५॥ अजादेः ।२।४।१६॥ अजादेस्तस्यैव स्त्रियाम् 'आप' स्यात् । अजा, बाला, ज्येष्ठा, क्रुञ्चा ॥१६॥ ऋचि पादः पात्पदे ।२।४।१७॥ कृतपाद्भावपादस्य ऋच्यर्थे 'पात्पदेति निपात्यते' । त्रिपदा, त्रिपाद्, गायत्री । ऋचीति किम् ? द्विपात्, द्विपदी ॥१७॥ आत् ।२।४।१८॥ अकारान्तात् स्त्रियाम् 'आप' स्यात् । खट्वा, या, सा ॥१८॥ गौरादिभ्यो मुख्यान्डीः ।२।४।१९॥ गौरादिगणान्मुख्यात् स्त्रियां 'डीः' स्यात् । गौरी, शबली । मुख्यादिति किम् ? बहुनदा भूमिः ॥१९॥ अणजेयेकण-न-स्नञ्-टिताम् ।२।४॥२०॥ अणादीनां योऽत् तदन्तात्तेषामेव स्त्रियां 'डीः' स्यात् । औपगवी, बैदी, सौपर्णेयी, आक्षिकी, स्त्रैणी, पोस्नी, जानुदनी ॥२०॥ वयस्यनन्त्ये ।।४२१॥ कालकृता शरीरावस्था वयस्तस्मिनचरमे वर्तमानादकारान्तात् स्त्रियां 'डीः' स्यात् । कुमारी, किशोरी, वधूटी । अनन्त्य इति किम् ? वृद्धा ॥२१॥ द्विगोः समाहारात २४॥२२॥
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy