SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ ९४ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् मूलराजासिधारायां निमग्ना ये महीभुजः । उन्मज्जन्तो विलोक्यन्ते स्वर्गङ्गाजलेषु ते ||७|| XO X ( चतुर्थः पादः ) स्त्रियां नृतोऽस्वस्रादेर्डीः | २|४|१॥ स्त्रीवृत्तेर्नान्ताद् ऋदन्ताच्च स्वनादिवर्जाद् 'डी' स्यात् । राज्ञी, अतिराज्ञी, कर्त्री । स्त्रियामिति किम् ? पञ्च नद्यः । अस्वस्रादेरिति किम् ? स्वसा, दुहिता ॥ १ ॥ अधातूदृदितः ।२|४|२॥ अधातुर्य उदिद् ऋदिच्च तदन्तात् स्त्रीवृत्ते- 'र्डी:' स्यात् । भवती, अतिमहती, पचन्ती । अधात्विति किम् ? सुकन् स्त्री ॥२॥ अञ्चः |२|४|३॥ अञ्चन्तात् स्त्रियां 'डीः' स्यात् । प्राची, उदीची ॥३॥ ण - स्वरा-घोषाद् वनो रश्च | २|४|४| एतदन्ताद् विहितो यो वन् तदन्तात् स्त्रियां 'डी' स्यात्, तद्योगे वनोऽन्तस्य रश्च । अवावरी, धीवरी, मेरुदृश्वरी । ण-स्वरा -ऽघोषादिति किम् ? सहयुध्वा स्त्री । विहितविशेषणं किम् ? शर्वरी ॥४॥ वा बहुव्रीहेः | २|४|५ ॥ - स्वरा- Sघोषाद् विहितो यो वन् तदन्ताद् बहुव्रीहेः स्त्रियां 'डीर्वा' स्यात्, रश्चान्तस्य । प्रियावावरी, प्रियावावा । बहुधीवरी, बहुघीवा । बहुमेरुदृश्वरी, बहुमेरुदृश्वा ||५|
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy