SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ ratan-t.pm5 2nd proof एकवारभोजिनः द्विवारभोजिनश्च लाभप्राप्तिविषये । नखदनी रक्षणाक्षराणि । साधुः स्थडिलादस्थण्डिलं खक्रामन् कस्मिन् काले केन प्रमार्जनं करोतीति विषये । मौक्तिकानामचित्तविषये । मांसाशिनः सम्यक्त्वविषये । अन्धकारयोनिजीवविषये । पञ्चविधदानस्वरूपम् । प्रतिमापूजनाक्षराणि । लोकोत्तरमिथ्यात्वस्वरूपम् । ये स्तूपं प्रतिसन्दिह्यते तेषामपि लौकिकगुरुमिथ्यात्वाक्षरैर्निरासः । त्रिविधचतुर्विधाहारप्रत्याख्याते भक्तपानकल्प्यविषये । यः प्रतिदिनं द्वयासनं करोति...... असणाईया चउरो ४, असणाईया चउरो ४, उडुबद्धेस्यहरणं, बारसअंगुलदीहा, से किं तं अचित्ते ? अत्र श्राद्धजीते तु...... महुपंचुंबरिफलप्पुप्फाइ चउगुरुऽणते चउलहु तज्जोणियाण जीवाण अभयं सुपत्तदाणं, सव्वेसि जीवाणं, पंचमहव्वयपरिपालयाण, मंदाण टुंटणं, उचियं दाणं एवं, जिणसाहुसाहुणीए य, ननु वंदणवत्तियाए ..... लोकोत्तरदेवगतं....... सुण पंचविहं मिच्छत्तं यदि त्रिविधाहार उपवास...... [ श्राद्धविधौ ] [ बृ.भा. ६३८४ ] [ ] [ओ.नि./ ६०गा. ] [ओ.नि./६१गा. ] [ अनुयोगद्वारसूत्रे ] [ श्राद्धजीतसूत्रे ] [ श्रा. जी. / ८९गा. ] [ श्रा. जी. / ९०गा. ] [ श्राव. दि. २२७गा. ] [ उप.तर. / ६. तरङ्गे ] [ उप.तर. / ६.तरङ्गे ] [ उप.तर. / ६. तरङ्गे ] [ उप.तर. / ६. तरङ्गे ] [ उप.तर. / ६ तरङ्गे ] [ उप. तर. / ६. तरङ्गे ] [ह.ललि.वि.] [ श्रा.प्रति.गा. ६वृत्तौ ] [ उपमितिभवप्रपञ्च ] [ भा. अवचूर्णौ ] ३२० ३२१ ३२१ ३२१ ३२१ ३२१ ३२२ ३२२ ३२३ ३२३ ३२३ ३२४ ३२४ ३२४ ३२४ ३२४ ३२४ ३२६ ३२७ ३२७ ५५
SR No.009628
Book TitleVicharratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy