SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ तेणं सडगेणं हरिवंसतिलय- [म.नि./मू.६८२मध्ये ] २५८ ratan-t.pm5 2nd proof अकएणं कन्नविवरेसु कप्यासगरूवेणं [म.नि./मू.१३८४मध्ये ] २५८ ये आचारादिश्रुतोक्तमन्यथाऽनुलिन्ति ते यादृशा भवन्तीति विषये । यश्च कर्णेऽनिक्षिप्तकर्पासतूलः शेते, तस्य प्रायश्चित्तमित्यक्षराणि । केचिच्च चतुर्दशीं विहाय पौर्णमास्यामुपवासादिकं कुर्वते तदनागमिकमिति विषये। [३. दशाश्रुतस्कन्धविचाराः] श्रावकप्रतिमास्वरूपम् । संते बलवीरियपुरिसक्कारपरक्कमे [म.नि./मू.१३८३मध्ये] २५८ २५९ २५९ २५९ २५९ २५९ से किं तं किरियावादी यावि भवति। [द.श्रु./मू.३६] सव्वधमारुई यावि भवइ [द.श्रु./मू.३७] अावा दोच्चा उवासगपडिमा- [द.श्रु./मू.३८] अहावरा तच्चा उवासगपडिमा- [द.श्रु./मू.३९] अहावरा चउत्था उवासगपडिमा- [द.श्रु./मू.४०] अहावरा पंचमा उवासगपडिमा- [द.श्रु./मू.४१] अहावरा छट्ठा उवासगपडिमा- [द.श्रु./मू.४२] अहावरा सत्तमा उवासगपडिमा- [द.श्रु./मू.४३] अहावरा अट्ठमा उवासगडिमा- [द.श्रु./मू.४४] अहावरा णवमा उवासगपडिमा- [द.श्रु./मू.४५] अहावरा दसमा उवासगपडिमा- [द.श्रु./मू.४६] अहावरा एक्कारसमा उवासगपडिमा- [द.श्रु./मू.४७] [४. बृहत्कल्पविचाराः] स्थविरकल्पिकानां प्रत्युताऽकपाटोपाश्रया ऽवस्थाने दोषाः। कप्पइ निग्गंथाणं अवंगुयदुवारिए [बृ.क./सू.१५] २६४
SR No.009628
Book TitleVicharratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy