SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ ३२५ r more २ [६] षष्ठंपरिशिष्टम् श्रीविचाररत्नाकरेदृष्टान्तानामकाराद्यनुक्रमः॥ दृष्टान्तः विषयः पृष्ठाङ्कम् अश्वदृष्टान्तः श्रुतव्यवहारिदत्तालोचनाविषये २७७ आजीवकदृष्टान्तः सकलजीवनिदर्शनविषये १४४ आरक्षकयोर्हिण्डिताहिण्डिताहिण्डितयोदृष्टान्तः छद्मस्थद्रव्यप्रत्युपेक्षणाविषये २३३ कूपोदाहरण: द्रव्यस्तवविषये क्षुल्लकदृष्टान्तः मुधाजीविविषये खरगदृष्टान्तः साधूनां गृहिनिषद्यानिषेधविषये गुरुप्रत्यनीकद्रव्यलिङ्गधार्यनेक- सूत्रार्थोभयाज्ञान्यथाश्रमणदृष्टान्तः करणविषये गोष्ठामाहिलदृष्टान्तः अर्थाज्ञाभिनिवेशविषये चक्रवर्तिनः कठिनशिला पृथिवीकायिकानां तदारम्भिणः पुत्रकेण प्रेषणदृष्टान्तः पुरुषा वेदनामुदीरयन्तीति विषये जमालिदृष्टान्तः सूत्राज्ञाभिनिवेशविषये दृतिकदृष्टान्तः एकमूलगुणघाते सर्वमूलगुणघातविषये २७९-२८० नागदत्तसुतगर्ताकर्षणज्ञातः जिनपूजाविषये भागवतदृष्टान्तः मुधादायिविषये मण्डपसर्षपादिदृष्टान्तः उत्तरगुणनाशविषये २८० मृगापुत्रदृष्टान्तः दुःखविपाकाख्ये लोहार्यगौतमदृष्टान्तः गीतार्थेनापि स्वयमाहृताहारादिना गुरुभक्ति कर्तव्येति विषये २८७ शकटदृष्टान्तः मूलगुणप्रतिसेवनाविषये २८० ६७ ३२५ २२१
SR No.009628
Book TitleVicharratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy