SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ [३] तृतीयंपरिशिष्टम् श्रीविचाररत्नाकरेप्रारम्भश्लोकानामकाराद्यनुक्रमः॥ पृष्ठाङ्कम् ११६ । ९० १२० १७८ श्लोकः अतीतानागता भावाः, अनन्तचैतन्यविकासनाय अनन्यसामान्यसुवर्णपूर्ण, अङ्गोपाङ्गाद्यागमतद्विवृत्तिइह स्थितैरप्यवलोक्यते कर्कशकुतर्कसङ्करकल्याणकरणकुशलां, कल्याणवल्लीजलदच्छटायै काष्ठोपमानि परमतहृदयानि गुणगणभूषितमभितः, जीयासुर्जिनशासनोतेषामछस्वयशःपरिमलत्रिजगत्प्रसरद्रुचिर्मृदुपदैस्त्रिभिन समस्तमेतत् पीयूषपुद्गलाः खलु, मिथ्यात्वविषविसंस्थूलयदि भूरिभवाभोग तरङ्गः [प्राच्यतटे नवमस्तरङ्गः] [प्राच्यतटे द्वितीयस्तरङ्गः] [ मध्यभागे चतुर्थस्तरङ्गः] [प्राच्यतटे प्रथमस्तरङ्गः [प्राच्यतटे षष्ठस्तरङ्गः] [प्राच्यतटे एकादशस्तरङ्गः] [मध्यभागे अष्टमस्तरङ्गः] [ मध्यभागे एकादशस्तरङ्गः] [प्राच्यतटे सप्तमस्तरङ्गः] [मध्यभागे सप्तमस्तरङ्गः] [प्राच्यतटे प्रथमस्तरङ्गः] [प्राच्यतटे प्रथमस्तरङ्गः] [प्राच्यतटे पञ्चमस्तरङ्गः] [मध्यभागे प्रथमस्तरङ्गः] [अपरतटे पञ्चमस्तरङ्गः] [मध्यभागे द्वादशस्तरङ्गः] [मध्यभागे दशमस्तरङ्गः] १९८ १०७ १७४ m २७० २०८ १९१
SR No.009628
Book TitleVicharratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy