SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ स्नानस्य दोषापवादाः। २३९ २३९ ratan-t.pm5 2nd proof नीचकुलपिण्डनिषेधः। २३९ २४० २४० २४० ० ० ० ० उत्सर्गतस्तावत्साधुभिर्मिथ्यात्विवर्णनं न कर्त्तव्यम्, कदाचित् कारणबलादापन्ने च तत्कर्त्तव्ये यथा यत्कर्तव्यमिति विषये । छक्कायाण विराहणां बितियपदं गेलण्णे जे भिक्खू ठवणाकुलार्ति ठवणकुलाओ दुविहा, सूयगमतगकुलाई, दुविहा लोउत्तरिया, दाणे अभिगमसड्ढे एएसामन्नयरं, लोउत्तरंमि वि ठिया अयसो पवयणहाणी जे भिक्खू मुहवन्नं करेति, कुतित्थकुसत्थेसुं, गंगादी सक्कमया, असिवे ओमोयरिते, पण्णवणे उ उवेहं, जे जे सरिसा धम्मा, एवं ता सव्वादिसु, जे भिक्खू सलोमाई अहिढेइ चम्मम्मि सलोमम्मी, गेण्हते चिट्ठते, अविदिण्णोवहि पाणा, अजिणसलोमं जतिणं, गंडी कच्छवि मुट्ठि य, [नि.भा./९११गा.] [नि.भा./९१२गा.] [नि.सू./२१७सू.] [नि.भा./१६१७गा.] [नि.भा./१६१८गा.] [नि.भा./१६१९गा.] [नि.भा./१६२०गा.] [नि.भा./१६२१गा.] [नि.भा./१६२२गा.] [नि.भा./१६२३गा.] [नि.सू./७२४] [नि.भा./३३५३गा.] [नि.भा./३३५४गा.] [नि.भा./३३५५गा.] [नि.भा./३३५६गा.] [नि.भा./३३५७गा.] [नि.भा./३३५८गा.] [नि.सू./७५१सू.] [नि.भा./३९९६गा.] [नि.भा./३९९७गा.] [नि.भा./३९९८गा.] [नि.भा./३९९९गा.] [नि.भा./४०००गा.] २४१ २४१ २४१ २४१ २४१ २४१ २४३ २४३ साधूनां हि पलालादितृणानां सलोमालोमचर्मणादीनामुपभोगकर्तुं कारणं विना न कल्पते, पुस्तकाद्यपि स्वनिश्रया न रक्षणीयं न लिखनीयं चेति विषये । २४३ २४३ २४३
SR No.009628
Book TitleVicharratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy