SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ ३] संशोधितश्च सुविहितचूडामणिरामविजयबुधशिष्यैः । श्रीदेवविजयवाचकवृषभैः कोविदकुलोत्तंसैः ॥२९॥ किं चात्र लेखनशोधनविषये यत्नं चकार मच्छिष्यः । विनयविजयाभिधानः, प्रथमादर्शं च स लिलेख ॥३०॥ यद्यपि मया तु किञ्चिन्नलिखितमत्रास्ति नूतनं तदपि । कृतिभिः शोध्यं धर्मप्रणयादविचारितं यदिह ॥३१॥ इयदागमोक्तयुक्तिप्रचयाद्यदुपार्जितं मया सुकृतम् । तेन ममास्तु विशिष्टा, निरन्तरं बोधिबीजाप्तिः ॥ ३२॥ अस्मिल्लक्षविपक्षपक्षतिमिकग्रासाग्रहप्रस्फुरत्सत्पक्षौघतिमिङ्गले कलजय श्रीमन्दिरे सुन्दरे । उद्यद्भूरिविचारचारुलहरीप्रव्यक्तयुक्त्यावलीमुक्ताः स्वच्छजले चिरं मणिगणैः क्रीडन्तु ते धीवराः ||३३|| यावद्दिव्यवधूविलासरसिकः स्वर्भोगभङ्गीसुखं, जम्भारातिरसौ भुनक्ति भगवानुद्भूतभाग्याद्भुतः । तावत्सर्गनिरर्गलान्तरतमः स्तोमप्रणाशक्षमं, शस्तं शास्त्रमिदं निरस्तदुरितं पृथ्वीतले नन्दतात् ॥३४॥ यावद्व्योमतरङ्गिणीजलमिलत्कल्लोलमालालसद्दिग्दन्ताबलकीर्णवर्ण्यसलिला सेकप्रणष्टश्रमम् । ज्योतिश्चक्रमनुक्रमेण नभसिभ्रामत्यजस्त्रं क्षितौ, तावन्नन्दतु शास्त्रमेतदनघं विद्वज्जनानन्दनम् ॥३५॥ *दर्शनहिमकरगगनग्रैवेयकसङ्ख्यवत्सरे जातः । आश्विनसिति तुर्यायां, यत्नः सफलो गुरुमहिम्ना ||३६|| ॥ इति प्रशस्तिः ॥ ... ॥ इति श्रीविचाररत्नाकरः समाप्तः ॥ [ श्रीविचाररत्नाकरः ★ १६९० वि.सं. D:\ratan.pm5\5th proof
SR No.009628
Book TitleVicharratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy