SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ स] [श्रीविचाररत्नाकरः अनन्तरोक्तदूषणं तु तीर्थङ्करगणधरयोर्वाक्ये वक्तुं तवैव धाष्टय नास्माकम् , अदुष्टश्चायमों यथासम्भवं योजनात् । केवलिनो हि अवश्यम्भावभाविनी चलशरीरैजनव्यजनजाता सर्वसंवरचारित्राविरोधिनी जीवविराधनैव । आरम्भादिकं जानन्नपि सर्ववित् कथं तान् हिनस्तीत्यादिकं यत्तव ग्राहिल्यं तत्तु अत्रैवाऽऽचाराङ्ग-भगवती-प्रज्ञापनाविचारतरङ्गेषु सम्यग् निराकृतमेव । तथा च हूस्वपञ्चाक्षरोच्चारमात्रकालायां शैलेश्यवस्थायां जन्तुविराधना भवति, देशोनपूर्वकोटिकालायां सयोगितायां तु न भवतीत्यादिका या तव वाग्मिता सा तवैवानुरूपेति त्वय्येव तिष्ठतु , नान्यत्र प्रसरतु । अलं प्रसङ्गेन । यदि धर्मबुद्धिस्तहि 'जीवेणं भंते ? सया समियं एयइ' इत्यादिसूत्रं क्वचिदारामादौ गत्वा चिरमालोचनीयं यथा कदाचित्कर्मलाघवाद्भवत्यपि सुमतिः । सूत्रं च तदिदमुपकाराय लिख्यते "जीवे णं भंते ! सया समियं एयति वेयति चलति फंदति घट्टति खुब्भइ उदीरइ तं तं भावं परिणमइ ? हंता मंडियपुत्ता ! जीवे णं सया समियं एयइ जाव तं तं भावं परिणमइ । जावं च णं से जीवे सया समियं जाव परिणमइ तावं च णं तस्स जीवस्स अंते अंतकिरिया भवइ ? नो तिणटे समद्वे, से केणटेणं भंते ! एव वुच्चइ जावं च णं से जीवे सया समितं जाव अंते अंतकिरिया न भवति ? मंडियपुत्ता ! जावं च णं से जीवे सया समियं जाव परिणमति तावं च णं से जीवे सया आरंभइ सारंभइ समारंभइ आरंभे वट्टइ सारंभे वट्टइ समारंभे वट्टइ आरंभमाणे सारंभमाणे समारंभमाणे आरंभे वट्टमाणे सारंभे वट्टमाणे समारंभे वट्टमाणे बहूणं पाणाणं बहूणं भूयाणं बहूणं जीवाणं बहूणं सत्ताणं दुक्खावणयाए सोयावणयाए जूरावणयाए तिप्पावणयाए पिट्टावणयाए परियावणयाए वट्टइ, से तेणटेणं मंडियपुत्ता ! एवं वुच्चइ जावं च णं से जीवे सया समियं एयति जाव परिणमति तावं च णं तस्स जीवस्स अंते अंतकिरिया न भवति । जीवे णं भंते ! सया समियं णो एयइ जाव नो तं तं भावं परिणमइ ? हंता मंडियपुत्ता ! जीवे णं सया समियं जाव नो परिणमति । जावं च णं भंते ! से जीवे नो एयति जाव नो तं तं भावं परिणमेति तावं च णं तस्स जीवस्स अंते अंतकिरिया भवति? हंता जाव भवति. से केणटेणं भंते ! जाव भवति ? मंडियपुत्ता ! जावं च णं से जीवे सया समियं णो एयइ जाव णो परिणमति तावं च णं से जीवे नो आरंभइ नो सारंभइ नो समारंभइ नो आरंभे वट्टइ नो सारंभे वट्टइ नो समारंभे वट्टइ अणारंभमाणे असारंभमाणे D:\ratan.pm5\5th proof
SR No.009628
Book TitleVicharratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy