SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ श्रीविचाररत्नाकरे सङ्कीर्णविचारसमुच्चयः] [३१५ स्युः । तत्र क्षारमेघाम्लमेघाग्निमेघविषमेघाशनिमेघा युगान्तसमयप्रवर्षिणो यथोत्तरं सकलबीजप्लोषाय प्रवर्त्तन्ते । पुष्करावर्त्तमेघक्षीरमेघघृतमेघामृतमेघरसमेघाः पुनः कल्पस्यादौ सकलबीजाद्युत्पत्तये यथोत्तरं सम्भवन्ति । तदुक्तम् "तदा च विरसा मेघाः, क्षारमेघाम्लमेघकाः ।। विषाग्न्यशनिमेघाश्च, वर्षिष्यन्त्यात्मसन्निभम् ॥१॥ [हेमदी./१९९] येन भावी कासः श्वासः, शूलं कुष्टं जलोदरम् । ज्वर: शिरोऽतिरन्येऽपि, मनुष्याणां महामयाः ॥२॥ [ हेमदी./२००] दुःखं स्थास्यन्ति तिर्यञ्चो, जलस्थलखचारिणः । भावी क्षेत्रवनारामलतातरुतृणक्षयः" ॥३॥ [हेमदी./१९२] अपि च "तत्राद्यः पुष्करो मेघो, महीं निर्वापयिष्यति । द्वितीयः क्षीरमेघाख्यो, धान्यमुत्पादयिष्यति ॥४॥ [हेमदी./२१६] तृतीयो घृतमेघाख्यः, स्नेहं सञ्जनयिष्यति । तुर्यस्त्वमृतमेघाख्यः, औषध्यादि करिष्यति ॥५॥ [ हेमदी./२१७] पृथ्व्यादीनां रसकर्ता, रसमेघश्च पञ्चमः । पञ्चत्रिंशद्दिना वृष्टि विनी सौम्य ! दुर्दिना" ॥६॥ [हेमदी./२१८ ] इत्यादि श्रीउपदेशरत्नाकरे नवमतरङ्गे ॥५२॥ अथ प्रतिक्रमणे कस्मिन् समये कर्तव्ये तल्लिख्यतेएषां कालस्तूत्सर्गेणैवमुक्तः अद्धनिबुड्डे सूरे, सुत्तं कबँति गीअत्था । इय वयणपमाणेणं, देवसियावसस्सए कालो ॥१॥ [ ] रात्रिकस्य चैवम् आवस्सयस्स समए, निद्दामुदं चयंति आयरिया । तह तं कुणंति जह दस, पडिलेहाणंतरं सूरो ॥१॥ [ ] अपवादतस्तु दैवसिकं दिवसतृतीयप्रहारादर्द्धरात्रं यावत् योगशास्त्रवृत्तौ तु मध्याह्नादारभ्यार्द्धरात्रं यावदित्युक्तम् । रात्रिकमर्द्धरात्रादारभ्य मध्याह्नं यावत् । उक्तमपि "उग्घाड-पोरिसिं जा राइयमावस्सयस्स चुन्नीए । ववहाराभिप्पाया भणंति पुण जाव पुरिमटुं" ॥ [ ] इति श्राद्धविधौ द्वितीयप्रकाशे ७६ पत्रे ॥५४॥ D:\ratan.pm5\5th proof
SR No.009628
Book TitleVicharratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy