SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ स] [श्रीविचाररत्नाकरः प्रत्येकबुद्धप्रणीतत्वेन वा सुतरां प्रमाणत्वादिति । तथा चोक्तम्-अत्र शिष्यः प्रश्नयतिप्रकीर्णकानामुत्पत्तिः किं तीर्थकरात् , गणधरात् , गणधरशिष्यात् , प्रत्येकबुद्धात् वा ? उच्यते-तीर्थकरहस्तदीक्षितमुनेः प्रकीर्णकानामुत्पत्तिरिति । यदुक्तं नन्दीसूत्रे [१३७सू.] “से किं तं अंगबाहिरं ? अंगबाहिरं दुविहं पण्णत्तं तं जहा-आवस्सयं च १ आवस्सयवइरित्तं च २ । से किं तं आवस्सयं ? आवस्सयं छव्विहं पन्नत्तं तं जहा-सामाइयं १ चउवीसत्थओ २ वंदणयं ३ पडिक्कमणं ४ काउसग्गो ५ पच्चक्खाणं ६ से तं आवस्सयं । से किं तं आवस्सयवइरित्तं ? आवस्सयवइरित्तं दुविहं पण्णत्तं तं जहा-कालियं च १ उक्कालियं च २ । से किं तं उक्कालियं ? उक्कालिअं अणेगविहं पण्णत्तं तंजहा-दसवेयालियं १ कप्पियाकप्पियं २ चुल्लकप्पसुयं ३ महाकप्पसुयं ४ उवाइयं ५ रायपसेणियं ६ जीवाभिगमो ७ पन्नवणा ८ महापन्नवणा ९ पमायप्पमायं १० नंदी ११ अणुओगदाराई १२ देविंदत्थओ १३ तंदुलवेयालियं १४ चंदाविज्झयं १५ ॥ सुरपण्णत्ती १६ पोरिसिमंडलं १७ मंडलप्पवेसो १८ विज्जाचरणविणिच्छओ १९ गणिविज्जा २० झाणविभत्ती २१ मरणविभत्ती २२ आयविसोही २३ वीयरायसुयं २४ संलेहणासुयं २५ विहारकप्पो २६ चरणविही २७ आउरपच्चक्खाणं २८ महापच्चक्खाणं २९ एवमाइ से तं उक्कालियं । से किं तं कालियं? कालियं अणेगविहं पण्णत्तं तं जहा-उत्तरज्झयणाई १ दसाओ २ कप्पो ३ ववहारो ४ निसीहं ५ महानिसीहं ६ इसिभासियाई ७ जंबुद्दीवपण्णत्ती ८ दीवसागरणपण्णत्ती ९ चंदपण्णत्ती १० खुड्डियाविमाणपविभत्ती ११ महल्लियाविमाणपविभत्ती १२ अंगचूलिया १३ वग्गचूलिया १४ विवाहचूलिया १५ अरुणोववाए १६ गरुलोववाए १७ वरुणोववाए १८ धरणोववाए १९ वेसमणोववाए २० वेलंधरोववाए २१ देविंदोववाए २२ उढाणसुए २३ समुट्ठाणसुए २४ नागपरियावलियाओ २५ निरयावलियाओ २६ कप्पियाओ २७ कप्पवडिंसियाओ २८ पुप्फियाओ २९ पुप्फचूलियाओ ३० वह्नीदसाओ ३१ एवमाइआई चउरासीइं पइन्नगसहस्साई भगवओ अरहओ उसहसामिस्स आइतित्थयरस्स तहा संखिज्जाइं पइन्नगसहस्साई मज्झिमगाणं जिणवराणं चउद्दसपइण्णगसहस्साणि भगवओ वद्धमाणसामिस्स । अहवा जस्स जत्तिया सीसा उप्पत्तियाए वेणइयाए कम्मियाए पारिणामियाए चउव्विहाए बुद्धीए उववेया तस्स तत्तियाइं पइण्णगसहस्साई पत्तेयबुद्धा वि तत्तिया चेव से तं कालिअं से तं आवस्सयवइरित्तं से तं अणंगपविट्ठ ॥ अस्य वृत्तिः-'एवमाइयाई' इत्यादि, कियन्ति नामग्राहमाख्यातुं शक्यन्ते प्रकीर्णकानि? तत एवमादीनि चतुरशीतिप्रकीर्णकसहस्राणि भगवतोऽर्हतः श्रीऋषभस्वामिनस्तीर्थकृतः । तथा सङ्ख्येयानि प्रकीर्णकसहस्राणि मध्यमानामजितादीनां जिनवरेन्द्राणां तीर्थकराणाम् , एतानि च यस्य D:\ratan.pm5\5th proof
SR No.009628
Book TitleVicharratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy