SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ ] [ श्रीविचाररत्नाकरः दक्खिन्नदयालुत्तं, पियभासित्ताइविविहगुणनिवहं । सिवमग्गकारणं जं, तं सव्वं अणुमयं मज्झ ॥२॥ [ आ.प./३११ ] इत्याराधनापताकायां ३११ गाथा ||२|| अथ गर्भस्वरूपं लिख्यते दाहिणकुच्छी पुरिसस्स, होइ वामा उ इत्थियाए य । उभयंतरं नपुंसे, तिरिए अट्ठेव वरिसाइं ॥१६॥ इमो खलु जीवो अम्मापि संजोगे माउओयं पिउसुक्कं तं तदुभयसंसट्टं कलुसं किव्विसं तप्पढमयाए आहारमाहारेइ आहारमाहरित्ता गब्भत्ता वक्कमे || सत्ताहं कललं होइ, सत्ताहं होइ अब्बुयं । अब्बुया जाय पेसी, पेसीओ य घणं भवे ॥१८॥ तो पढमे मासे करिसूणं पलं जायइ १। बीए मासे पेसी संजायए घणा २। तइए मासे माऊए डोहलं जणइ ३। चउत्थे मासे माऊए अंगाई पीणेइ ४। पंचमे मासे पंच पिंडियाउ पाणि २ पायं २ सिरं चेव निवत्तेइ ५ । छट्ठे मासे पित्तसोणियं च उवचिणेइ ६ । सत्त मासे सत्तसिरासयाइं पंच पेसीसयाई नव धमणीओ नवनउई च रोमकूवसयसहस्साइं निव्वत्तेइ विणा केसमंसुणा सह केसमंसुणा अद्भुट्ठाओ रोमकूवकोडीओ निवत्तेइ ७। अट्ठमे मासे वित्तीकप्पो हवइ ।। इति श्रीतन्दुलवैयालिकप्रकीर्णके ॥३॥ केचिच्चान्तकाले गृहस्थानां दीक्षाग्रहणं प्रति सन्दिह्यन्ते यद्दीक्षा हि विहारादिसामर्थ्ये सत्येव ग्राह्येति, परं तदसमीचीनम् शास्त्रे तस्योक्तत्वात्, तथा हिपरगच्छआगयस्स उ, निरईयारस्स नेव उवणा । दिसिबंधो कायव्वो, तह पज्जंते वयारोवो ॥१॥ [आ.प./२२६ ] पासत्थाईणं पुण, भणिओ उट्ठावणाविही सव्वो । दिसिबंधो तो नियमा, अह जइ सुस्सावगो कोई ॥२॥ [आ.प./२२७] संथारगपव्वज्जं, पडिवज्जइ तस्स जिणगिहाईसु । पव्वज्जाविहि( ही ) सव्वो, कायव्वो नेव उवणा ॥३॥ [ आ.प./२२८] जइ पुण भत्तपरिन्नं, पडिवज्जइ सावगो ससम्मत्तो । नवकारपुव्वयं पढमाणुव्वयं समुच्चरइ ॥ ४ ॥ [ आ.प./२२९] इति श्री आराधनापताकायाम् ॥४॥ D:\ratan.pm5\5th proof
SR No.009628
Book TitleVicharratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy