SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ [श्रीविचाररत्नाकरः एतच्चूणिर्यथा-'जे भिक्खू मुहवन्नं करेति' इत्यादि मुहं ति पवेसो तस्स चउव्विहो नामातीओ णिक्खेवो णामं ठवणातो गतातो, दव्वमुहं गिहादिवत्थुपवेसो तिन्नितिसट्ठा पावा दुयसया भावमुहं तस्स भावमुहस्स वन्नस्स अणतीति वन्नं आदत्ते गृह्णातीत्यर्थः । कथं पुण सो मुहवन्नं करोति ?-'कुतित्थकुसत्थेसु' गाहा, बितियगाहाए जहासंखं उदाहरणं-'गंगादी सक्क' गाहा, गंगा आदिग्रहणतो प्रहासप्रयागअवकरंड(क्खंड)सिरिमाय(ल)केयारादिया एते सव्वे कुतित्था शाक्यमतं-कापिलमतं इयरमतादिया सव्वे कुसत्था, मल्लगणसारस्सयगणधम्मो कूपसभादिया सव्वे कुधम्मा, गोव्वयादिया दिसापोक्खिया पंचग्गितावया पंचगव्वासणिया एवमादिया सव्वे कुव्वया, भूमिदाणं गोदाणं आसहत्थिसुवन्नादिया य सव्वे कुदाणा, कुत्सितार्थाभिधारणे खलुशब्दः । तिन्नितिसट्ठा पावा दुरासया जतिण वज्जा सेसा सव्वे उम्मग्गा, जो जत्थ भत्तो तदणुकूलं भासंतस्स आणादिया दोसा, चतुगुरुगं च पच्छित्तं, मिच्छते य पवत्तीकरणं, पवयणे उभावणया-एते अदिन्नादाणा साणा इव एते चाडुकारिणो एतद्दोसपरिहरणत्थं तम्हा णो कुतित्थियाण मुहवन्नं करेज्ज ॥१॥२॥ 'असिवे ओमोय' गाहा, सपक्खपंतासिवे परलिंगपडिवन्नो पसंसति, अहवा असिवोमेसु असंथरंतो तब्भावियखेत्तेसु थलीसु वा पसंसेज्ज, परलिंगी वा जो रायदुटुं पसंसेज्जा तदाणुवत्तीते पसंसेज्जा, रायभया बोहिगभएण वा सरणावगतो पसंसेज्ज, अन्नतो गिलाणपाउगो अलब्भंते तेसु चेव लब्भंति पसंसेज्जा । ॥३॥ ‘पण्णवणे' गाहा, कारणे चरगादिभावितेसु खित्तेसु ठियस्स जति ते चरगादिया बहुजणमज्ञ ससिद्धंतं पन्नवेंति तत्थ उवेहं कुज्जा मा पडितहकरणे खेत्तातो णीणिज्जेज्ज उवासगादिपुट्ठो अत्थि णं एतेसि णं भिक्खुयाणं वये वा णियमे वा ताहे तेसिं दाणसड्ढयाणं अणुवत्तीए भणिज्ज एते वि बंभव्वयं धरेंति आदिसद्दातो जीवेसु दयालया अन्नतरे वा आगाढे-गिलाणादिकारणे भणेज्जा ॥४॥ इमा पसंसणे जयणा-'जे जे सरिस' गाहा, सरिसधम्मेहिं पसंसंति, तुम्ह वि सच्चवयं अम्ह वि, तुम्ह वि अहिंसा अम्ह वि, तुम्ह वि अदिण्णादाणं वज्जं अम्ह वि, तुम्ह वि अत्थिया अम्ह वि दव्वत्तेण वा, जहा तुम्हं निच्चो तहा अम्ह वि निच्चो, जहा अम्ह वि आता सुहासुहं कम्मं करेति तहा तुम्ह वि ॥५॥ ‘एवं ता' गाहा, सच्छोभनो वादी सद्वादी आत्माऽस्तित्ववादीत्यर्थः । जे पुण वेतुलिया तीसु इमं बूता विगयतुल्लभावे वेतुलिया नास्तित्ववादिन इत्यर्थः । १. ओभावणया पा.। D:\ratan.pm5\5th proof
SR No.009628
Book TitleVicharratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy