SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ श्रीविचाररत्नाकरे मध्यभागे द्वादशस्तरङ्गः] [२३३ उपभोगकाले संसज्यते तदा 'संसत्तमेव जिण' त्ति संसक्तमेव जिना:-केवलिनः प्रत्युपेक्षन्ते, न त्वनागतमेव पलिमन्थदोषात् ॥४०५।। उक्ता केवलिद्रव्यप्रत्युपेक्षणा, इदानीं केवलिन एव भावप्रत्युपेक्षणां प्रतिपादयन्नाह नाऊण वेयणिज्जं, अइबहुयं आउयं च थोवागं । कम्म पडिलेहेङ, वच्चंति जिणा समुग्घायं ॥४०६॥[ओ.नि.] ज्ञात्वा वेदनीयं कर्म अतिप्रभूतं आयुष्कं च स्तोकं कर्म प्रत्युपेक्ष्य ज्ञात्वेत्यर्थः, किमित्यत आह-'वच्चंति जिणा समुग्घायं'ति जिनाः-केवलिनः समुद्धातं व्रजन्ति । अत्र च भावः-कर्मण उदय औदयिको भाव इत्यर्थः ॥४०६॥ उक्ता केवलिभावप्रत्युपेक्षणा, इदानीं छद्मस्थद्रव्यप्रत्युपेक्षणामाह संसत्तमसंसत्ता, छउमत्थाणं तु होइ पडिलेहा । चोयग जह आरक्खी, हिंडिताहिंडिया चेव ॥४०७॥ 'संसत्त'त्ति संसक्तद्रव्यविषया असंसक्तद्रव्यविषया च छद्मस्थानां भवति प्रत्युप्रेक्षणा, अत्रचोदक आह-युक्तं तावत् संसक्तस्य वस्त्रादेः प्रत्युपेक्षणाकरणं असंसक्तस्य तु कस्मात् प्रत्युपेक्षणा क्रियते ? आचार्य आह-यथा आरक्षकयोहिण्डिताहिण्डितयोर्यथासङ्ख्येन प्रसाद-विनाशौ सञ्जातौ, तथाऽत्रापि द्रष्टव्यम् । तथाहिकिञ्चिन्नगरम् , तत्थ राया, तेण चोरनिग्गहणत्थं आरक्खिओ ठविओ, सो एगं दिवसं हिंडइ बीए तईए हिंडंतो चोरं न किं चि पासति ताहे ठितो निव्विणो, चोरेहिं आगमियं जहा वीसत्थो जाओ आरक्खिओ, ताहे एगदिवसेणं सव्वं नगरं मुटुं ताहे नागरगा उवट्ठिया मुट्ठिया, तो राया भणइ वाहरह आरक्खियं, वाहित्ता पुच्छितो किं तुमए अज्ज न हिंडियं नगरे ? सो भणति न हिंडियं, ताहे रुट्ठो राया भणइ-जइ नाम एत्तिए दिवसे चोरेहिं न मुटुं सो ताण चेव न गुणो, तए पुण पमायं करितेण मुसावियं, ततो सो निग्गहिओ राइणा अण्णो पट्टविओ, सो पुण जइ वि न दिक्खति चोरे तह वि रत्तिं सयलं हिंडति, अह तत्थ एगदिवसे अण्णरत्थाए गयं नाऊणं चोरेण खत्तियं खणियं, सो य नागरओ रायउले उवट्ठिओ, राइणा पुच्छितो आरक्खिओ जहा तुमं हिंडसि ? सो भणति आमं हिंडामि, ताहे राइणा लोगो पुच्छिओ, लोगो भणति आमं हिंडइ त्ति । ताहे सो निद्दोसो कीरति । एवं चेव रायत्थाणीया तित्थयरा, आरक्खत्थाणीया साहू , उवगरणं नगरत्थाणीयं, कुंथुकीडीया चोरा, णाण-दसणचरित्ताणि हिरणत्थाणीयाणि, संसारो दंडो । एवं केण वि D:\ratan.pm5\5th proof
SR No.009628
Book TitleVicharratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy