SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ ratan-t.pm5 2nd proof तए णं से पाइत्ताणियाहिवई देवे सूरियाभेणं देवेणं तीसे णं मणिपेढियाए उवरिं तए णं तस्स सूरियाभस्स तए णं केसीकुमारसमणे चित्तं तते णं केसीकुमारसमणे पएसि [राजप्रश्नीय./१२सू.] [राजप्रश्नीय./३९सू.] [राजप्रश्नीय./४१सू.] [राजप्रश्नीय./६१सू.] [राजप्रश्नीय./७८सू.] १३३ १३४ १३४ १३५ देवपुरिसस्स णं भंते ! उववाएण वा सायं, [जीवा./२प्र./६३सू.] [जीवा./३प्र.न.-उ.३/१२३सू.] [२. राजप्रश्नीयोपाङ्गविचाराः] श्रोत्रस्य द्वादशयोजनपरिमिते विषये सत्यपि दिव्यानुभावतोऽधिकविषयताविषये । जिनप्रतिमासत्ताक्षराणि। शाश्वत्यो जिनप्रतिमा वन्दनायैवेति विषये । जिनधर्मप्राप्ति-अप्राप्तिकारणानि । अनुकम्पादाननिषेधनिरासविषये। [३. जीवाभिगमोपाङ्गविचाराः] देवभवाच्च्युत्वा पुनरपि यावता कालेन देवः स्यादिति विषये। यैः कारणै रकाणां सातोदयो भवतीति विषये । जीवयोनिलक्षणा चतुरशीतिर्या प्रसिद्धा श्रूयते सा उपलक्षणं, ततोऽधिकानामपि श्रूयमाणत्वादिति विषये। केचिच्च मिथ्यात्विकृतानि मार्गानुसारिधर्मकर्तव्यान्यपि निष्फलान्येव इत्याहुः तच्चाज्ञानविलसितमिति विषये। प्रतिमार्चनव्यामोहनिराकरणाय विजयदेवेन सविस्तरं प्रतिमापूजितेति विषये। विद्याचारणादिलब्धिमतां श्रमणानां प्रभावेण लवणसमुद्रो जम्बूद्वीपं नावपीडयति, यतस्ते महानुभागाः सुतरां नमस्याः, इति विषये। १३८ १३९ २९ तेसिं णं भंते ! जीवाणं जातिकुलकोडीजोणी [जीवा./३प्र./ति.उ.१/१३१सू.] १४० तत्थ णं बहवे वाणमंतरा [जीवा./३प्र.] १४५ तते णं से विजए देवे [जीवा./३प्र./दीव./७९सू.] १४६ कम्हा णं भंते ! लवणसमुद्दे [जीवा./३प्र./दीव.२२३सू.] १४८
SR No.009628
Book TitleVicharratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy