SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ श्रीविचाररत्नाकरे मध्यभागे अष्टमस्तरङ्गः] [१८१ अपच्छिमो रायरिसि त्ति ? सामिणा उद्दायिणो वागरिओ अओ परं बद्धमुडा न पव्वयंति, ताए अभएणं रज्जं दिज्जमाणं न इच्छियं ति । सेणिओ चिंतेइ 'कोणियस्स दिज्जिहि'ति हल्लस्स हत्थी दिन्नो सेयणगो विहल्लस्स देवदिन्नो हारो अभएण वि पव्वयंतेणं सुनंदाए खोमजुअलं कुंडलजुअलं च हल्लविहल्लाणं दिन्नाणि । महया विहवेणं अभओ नियजणणीसमेओ पव्वइओ । सेणियस्स चेल्लणादेवीअंगसमुब्भूया तिन्निपुत्ता कूणिओ हल्ल-विहल्ला य, कूणियस्स उप्पत्ती एत्थेव भणिस्सइ, काली-महाकालीपमुहदेवीणं अन्नासिं तणया सेणियस्स बहवे पुत्ता कालपमुहा संति । अभयंमि गहियव्वए अन्नया कोणिओ कालाइहिं दसहिं कुमारेहिं समं मंतेइ-सेणियं सेच्छाविग्घकारयं बंधित्ता एक्कारसभाए रज्जं करेमो त्ति । तेहिं पडिसुयं, सेणिओ बद्धो पुव्वह्ने अवरते य कससयं दवावेइ, सेणियस्स कणिओ पव्वभववेरियत्तणेण चेल्लणाए कयाइ ढोयं न देइ भत्तं वारियं, पाणियं न देइ ताहे चेल्लणा कह वि कुम्मासे वालेहिं बंधिता सयारवसुरं च पवेसेइ सा किर धोव्वइ सयवारे सुरापाणियं सव्वं होइ तीए पहावेण से वेयणं न वेएइ । अन्नया तस्स पउमावईदेवीए पुत्तो एवं पिओ अत्थि । मायाए सो भणिओ ति-दुरात्मन् ! तव अंगुली किमिए वमंती पिया मुहे काऊण अत्थियाओ इयरहा तुमं रोवंतो चेव चिढेसु ताहे चित्तं मणागुवसंतं जायं, मए पिया एवं वसणं पाविओ तस्स अधिई जाया भुंजंतओ चेव उट्ठाय परसुहत्थो गओ अन्ने भणंति लोहदंडं गहाय 'नियलाणि भंजामि'त्ति पहाविओ रक्खवालगो नेहेण भणइ-एसो सो पावो लोहदंडं परसुं वा गहाय एइ त्ति सेणिएणं चिंतिअं-न नज्जइ केण कुमरणेण मारेही, तओ तालपुडगं विसं खइयं जाव एइ ताव मओ सुट्टयरं अधिई जाया, ताहे मयकिच्चं काऊण घरमागओ रज्जधुरामुक्कतत्तीओ तं चेव चिंतंतो अच्छइ एवं कालेण विसोगो जाओ, पुणरवि सयणआसणाईए पिइसंतिए दट्ठए अधिई होइ, तओ रायगिहाओ निग्गंतुं चंपं रायहाणिं करेइ, एवं चंपाए कूणिओ राया रज्जं करेइ नियभायपमुहसयणसंजोगओ इह निरयावलियासुयक्खंधे कूणिकवक्तव्यतादावुत्क्षिप्ता, तत्साहाय्यकरणप्रवृत्तानां कालादीनां कुमाराणां दशानामपि सङ्ग्रामे रथमुशलाख्ये प्रभूतजनक्षयकरणेन नरकयोग्यकर्मोपार्जनसम्पादनान्नरकगामितया 'निरयाउ' त्ति प्रथमाध्ययनस्य कालादिकुमारवक्तव्यता प्रतिबद्धस्यैतन्नाम । अथ रथमुशलसङ्ग्रामस्योत्पत्तौ किं निबन्धनं ? D:\ratan.pm5\5th proof
SR No.009628
Book TitleVicharratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy