SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ का [श्रीविचाररत्नाकरः हस्सक्खराई मज्झेण, जेण कालेण पंच भण्णंति । अच्छड सेलेसिगओ, तत्तियमित्तं तओ कालं ॥२॥ [वि.भा./३०६८] तणुरोहारंभाओ, झायइ सुहुमकिरियानियट्टि सो । वोच्छिन्नकिरियमप्पडिवाई सेलेसिकालंमि" ॥३॥ [वि.भा./३०६९] इति श्री प्रज्ञापनाषट्त्रिंशत्तमपदसूत्रवृत्तौ ५३२ प्रतौ ५३० पत्रे ॥११॥ इति श्रीमदकब्बरभूपालविशालचित्तालवालविवद्धितवृषरसालशालातिशालिशीलश्रीजगद्गुरुभट्टारकश्रीहीरविजयसूरीश्वरशिष्योपाध्यायश्रीकीर्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरे मध्यभागे श्रीप्रज्ञापनाविचारनामा चतुर्थस्तरङ्गः ॥ D:\ratan.pm5\5th proof
SR No.009628
Book TitleVicharratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy