SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ श्रीविचाररत्नाकरे मध्यभागे चतुर्थस्तरङ्गः] [१६१ तित्थगरत्तं लभेज्जा ? गोयमा ! अत्थेगइए लभेज्जा अत्थेगइए नो लभेज्जा, से केणटेणं भंते ! एवं वुच्चति अत्थेगइए लभेज्जा अत्थेगइए णो लभेज्जा ? गोयमा ! जस्स णं रयणप्पभापुढवीनेइयस्स तित्थगरनामगोयाई कम्माइं बद्धाइं पुट्ठाइं निधत्ताई कडाइं पट्टवियाई निविट्ठाइं अभिनिविट्ठाइं अभिसमण्णागयाइं उदिण्णाइंणो उवसंताई भवंति, से णं रयणप्पभापुढवीनेरइए रयणप्पभापुढवीनेइएहितो अणंतरं उव्वट्टित्ता तित्थगरत्तं लभेज्जा, जस्स णं रयणप्पभापुढवीनेझ्यस्स तित्थगरणामगोयाइं णो बद्धाइं जाव णो उदिण्णाई उवसंताई भवंति से णं रयणप्पभापुढवीनेरइए रयणप्पभापुढवीनेरइएहितो अणंतरं उव्वट्टित्ता तित्थगरत्तं णो लभेज्जा, से तेणटेणं गोयमा ! एवं वुच्चइ अत्थेगइए लभेज्जा, अत्थेगइए णो लभेज्जा । एवं सक्करप्पभा जाव वालुयप्पभापुढवीनेरइएहितो तित्थगरत्तं लभेज्जा । पंकप्पभापुढवीनेइए णं भंते ! पंकप्पभापुढवीहितो अणंतरं उव्वट्टित्ता तित्थगरत्तं लभेज्जा ? गोयमा ! णो इणटेसमटे, अंतकिरियं पुण करेज्जा ।धूमप्पभापुढवीनेरइए णं पुच्छा, गोयमा ! णो इणढे समढे सव्वविरतिं पुण लभेज्जा । तमप्पभापुढवी पुच्छा, गोयमा ! णो इणढे समढे विरयाविरई पुण लभेज्जा । अहे सत्तमाए पुच्छा, गोयमा ! णो इणढे समढे सम्मत्तं पुण लभेज्जा । असुरकुमारस्स पुच्छा, गोयमा ! इणढे समढे अंतकिरियं पुण करेज्जा । एवं निरंतरं जाव आउकाइए । तेउक्काइए णं भंते ! तेउक्काइएहितो अणंतरं उव्वट्टित्ता उवज्जेज्जा ? गोयमा ! णो तिणढे समढे केवलिपन्नत्तं धम्मं लभेज्जा सवणयाए, एवं वाउकाइए वि।वणस्सतिकाइए णं पुच्छा, गोयमा ! णो तिणटेसमटे अंतकिरियं पुण करेज्जा, बेइंदियतेइंदियचउरिदिए णं पुच्चा, गोयमा ! णो तिणद्वे समटे मणपज्जवणाणं पुण उप्पाडेज्जा, पंचिंदियतिरिक्खजोणियमणुस्सवाणमंतरजोइसिए णं पुच्छा, गोयमा ! णो तिणढे समढे अंतकिरियं पुण करेज्जा, सोहम्मगदेवेणं भंते ! अणंतरंचयं चइत्ता तित्थगरत्तं लभेज्जा ? गोयमा ! अत्थेगइए लभेज्जा अत्थेगइए णो लभेज्जा, एवं जहा रयणप्पभापुढवीनेरइए एवं जाव सव्वट्ठसिद्धदेवे ॥ इति । वृत्तिर्यथा-'रयणप्पभापुढवीनेरइए णं भंते !' इत्यादि सुगमम् । नवरं बद्धानिसूचीकलाप इव सूत्रेण प्रथमतो बद्धमात्राणि तदनन्तरं अग्नि-संपर्कानन्तरं सकृत् घनकुट्टितसूचीकलापवत् स्पृष्टानि, निधत्तानि-उद्वर्तनापवर्त्तनावर्जशेषकरणायोग्यत्वेन व्यवस्थापितानीति भावार्थः, कृतानि-निकाचितानि सकलकरणायोग्यत्वेन व्यवस्था D:\ratan.pm5\5th proof
SR No.009628
Book TitleVicharratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy