SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ श्रीविचाररत्नाकरे प्राच्यतटे एकादशस्तरङ्गः] [१२९ __१"तते णं से सुबाहुकुमारे समणोवासए जाए, अहिगयजीवाजीवे जाव पडिलाभेमाणे विहरइ । तते णं से सुबाहुकुमारे अण्णदा कदाइ चाउद्दसट्ठमुद्दिट्ठपुण्णिमासिणीसु जेणेव पोसहसाला तेणेव उवागच्छति, उवागच्छित्ता पोसहसालं पमज्जति पमज्जित्ता उच्चारपासवणभूमि पडिलेहेइ पडिलेहित्ता दब्भसंथारं संथरेइ संथरित्ता दब्भसंथारं दुरूहइ दुरूहित्ता अट्ठमभत्तं पगिन्हति, पगिन्हेत्ता पोसहसालाए पोसहिए अट्ठमभत्तिए पोसहं पडिजागरमाणे विहरति" । इति विपाकद्वितीयश्रुतस्कन्धप्रथमाध्ययने ४६ पत्रौ ४४ पत्रे ॥२॥ इति श्रीमदकब्बरभूपालविशालचित्तालवालविवद्धितवृषरसालशालातिशालिशील श्रीहीरविजयसूरीश्वरशिष्योपाध्यायश्रीकीर्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरे पूर्वतटे विशेषसमुच्चयापरनाम्नि श्रीविपाकविचारनामा एकादशस्तरङ्गः ॥११॥ अनेकसिद्धान्तविचाररत्नारम्ये गुरूपासनमार्गलभ्ये । विचाररत्नाकरनामशास्त्रे, प्राच्यं तटं प्राप्तमिदं समाप्तिम् ॥१॥ समाप्तं चेदं श्रीविचाररत्नाकरे प्राच्यं तटम् ॥ १. विपाक.श्रु.२/अ.१/३७सू. । D:\ratan.pm5\5th proof
SR No.009628
Book TitleVicharratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy