SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ श्रीविचाररत्नाकरे प्राच्यतटे दशमस्तरङ्गः] [१२७ वृत्तिर्यथा-अथ-परिप्रश्नार्थे कीदृशः पुनः 'आई' ति अलङ्कारे, आराधयति व्रतमिदम् ? इह प्रश्ने उत्तरमाह-'जे से' इत्यादि, योऽसावुपधिभक्तपानानां दानं सङ्ग्रहणं च तयोः कुशलो-विधिज्ञो यः सः तथा, तथा बालश्च दुर्बलश्चेत्यादिसमाहारद्वन्द्वस्ततोऽत्यन्तं यद्बालदुर्बलग्लानवृद्धक्षपकं तत्तथा तत्र विषये वैयावृत्त्यं करोतीति योगः, प्रवृत्त्याचार्योपाध्याये इह द्वन्द्वैकत्वात्प्रवृत्त्यादिषु , तत्र प्रवृत्तिलक्षणं त्विदम्"तवसंजमजोगेसुं , जो जोगो तत्थ तं पवत्तेइ । असुहं च नियत्तेई, गणतत्तिल्लो पवित्तीओ" ॥१॥ [प्र.व्या./२-३-३८वृ.] इतरौ प्रतीतौ तथा 'सेहे'त्ति शैक्षे-अभिनवप्रव्रजिते साधर्मिके-समानधर्मिके लिङ्गप्रवचनाभ्यां तपस्विनि-चतुर्थभक्तादिकारिणि, तथा कुलं-गच्छसमुदायरूपं चन्द्रादिकं, गणः-कुलसमुदायरूपः कोटिकादिकः सङ्घः-तत्समुदायरूपः, चैत्यानि-जिनप्रतिमाः एतासां योऽर्थः-प्रयोजनं स तथा, तत्र निर्जरार्थी-कर्मक्षयकामः वैयावृत्त्यं-व्यावृत्तकर्मरूपमुपष्टम्भमित्यर्थः, अनिश्रितं-कीर्त्यादिनिरपेक्षं दशविधं-दशप्रकारम् , आह च"वेयावच्चं वावडभावो, इह धम्मसाहणनिमित्तं । अन्नाइयाण विहिणा, संपायणमेस भावत्थो ॥१॥ [प्र.व्या./२-३-३८७.] आयरिय १ उवज्झाए २ थेर ३ तव्वस्सी ४ गिलाण ५ सेहाणं ६ । साहम्मिय ७ कुल ८ गण ९ संघ १० संगयं तमिह कायव्वं" ॥२॥[प्र.व्या./२-३-३८वृ.] बहुविधं–भक्तपानादिदानभेदेनानेकप्रकारं करोति । इति प्रश्नव्याकरणद्वितीयश्रुतस्कन्धतृतीयाध्ययने ८६ प्रतौ ६४ पत्रे ॥२॥ एतेन चतुर्दशोपकरणातिरिक्तमुपकरणं वस्त्रादिकं मुनिभिर्न रक्षणीयमित्याद्येकान्तेन यदभिधानं तदयौक्तिकं, उपध्यादिसङ्ग्रहं विना तद्दानस्यानुपपत्तेः, तथा एतेनैव च यद् गीतार्थैरपि भुक्तसंसार एव दीक्षणीयो नाष्टादिवार्षिक:, इत्याद्येकान्तेन यदभिधानं तदप्ययौक्तिकमेव, अन्यथाऽत्यन्तबालासम्भवे तद्वैयावृत्त्यस्याप्यसम्भवादिति । इति श्रीमदकब्बरभूपालविशालचित्तालवालविवद्धितवृषरसालशालातिशालिशील श्रीहीरविजयसूरीश्वरशिष्योपाध्यायश्रीकीर्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरे पूर्वतटे विशेषसमुच्चयापरनाम्नि श्रीप्रश्नव्याकरणविचारनामा दशमस्तरङ्गः ॥१०॥ D:\ratan.pm5\5th proof
SR No.009628
Book TitleVicharratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy