SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ श्रीविचाररत्नाकरे प्राच्यतटे ॥ षष्ठस्तरङ्गः॥ इह स्थितैरप्यवलोक्यते यत्प्रभावतो विष्वगियं त्रिलोकी। सदा प्रकाशं तदनन्तसारं, जैनेश्वरं वष्ठमयमानमामि ॥१॥ अथावसायाताः षष्ठाङ्गविचारा लिख्यन्ते केचिच्च मिथ्यात्विकृतं सर्वं वृथैव प्रत्युत कर्मबन्धकारणं न तु किमपि सत्फलनिदानं, तच्चाज्ञानविलसितम्, मिथ्यात्विकृतस्यापि मार्गानुसारिसदनुष्ठानस्य लाभहेतुत्वेन श्रूयमाणत्वात् । तथैव च मिथ्यात्विनाऽपिमेघाकु मासीवेन गजेन शशकानुकम्पया संसार: स्वल्पीकृतो मनुजायुश्च निबद्धमिति श्रूयते सिद्धान्ते । स चायं लिख्यते तिते णं तुम मेहा ! पाएणं गत्तं कंडुइस्सामि त्ति कट्ट पाए उविखत्ते तंसि च णं अंतरसि अन्नेहिं बलवंतेहिं सत्तेहिं पणोलिज्जमाणे पणोलिज्जमाणे ससए अणुपवितु । तते णं तुम मेहा ! गायं कंडुइत्ता पुणरवि पायं निक्खिविस्सामि त्ति क दृतं ससयं अणुपविटुं पासासि पासित्ता पाणाणुकंपयाए भूयाणुकंपयाए जीवाणुकंपयाए सत्ताणुकंपयाए से पाए अंता चेव संधारिए नो चेव णं निक्खित्ते। तते णं तुमं मेहा ! ताए पाणाणुकंपयाए जाव सत्ताणुकंपयाए संसारे परित्तीकत्ते माणुस्सए निबद्धे । तते णं से वणदवे अड्डातिज्जातिरातिंदियाइं तं वणं झामेइ झामित्ता निट्ठिए उवरए उवसंते विज्झाए यावि होत्था ॥ तते णं ते बहवे सीहा य जाव चिल्लला य तं वणदवं निट्ठियं जाव विज्झायं पासंति पासित्ता अग्गिभयविप्पमुक्का तन्हाए छुहाए य परब्भाहया समाणा मंडलाओ पडिनिक्खमंति पडिनिक्खमित्ता सव्वतो समंता विप्पसरित्था [ तते णं बहवे हत्थी जाव छुहाए य परब्भाहया समाणा तओ मंडलाओ पडिनिक्खमंति पडिनिक्खमित्ता दिसोदिसिं विप्पसरित्था ] तए णं तुम मेहा! जुन्ने जराजज्जरियदेहे सिढिलवलित्तयापिणद्धगत्ते १. ज्ञाता./१-१-३७/३८ सू. ।
SR No.009628
Book TitleVicharratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy