SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ श्रीविचाररत्नाकरे प्राच्यतटे पञ्चमस्तरङ्गः] [९५ समोसरणं करेइ रुयग० करित्ता तहिंचेइयाइं वंदइ तहिं० वंदित्ता तओ पडिनियत्तमाणे बितिएणं उप्पाएणं नंदीसरवरेदीवे समोसरणं करेइ नंदी० करित्ता तहिंचेइयाई वंदइ तहिंचेइयाइं वंदित्ता इहमागच्छइ इहमागच्छित्ता इहं चेइयाइं वंदइ, जंघाचारणस्सणंगोयमा ! तिरियं एवइए गइविसएपण्णत्ते।जंघाचरणस्स णं भंते ! उड्ढे केवइए गतिविसए पण्णत्ते ? गोयमा ! से णं इओ एगेणं उप्पाएणं पंडगवणे समोसरणं करेइ करित्ता तहिंचेइयाइं वंदइ तहिं० वंदित्ता तओ पडिनियत्तेइ तओ पडिनियत्तमाणे बितिएणं उप्पाएणं नंदणवणे समोसरणं करेइ नंदण करित्ता तहिं चेइआई वंदइ तहिंचे वंदित्ता इहमागच्छइ इहमागच्छित्ता इहं चेइआई वंदइ, जंघाचारणस्स णं गोयमा ! उ8 एवइए गतिविसए पण्णत्ते । से णं तस्स ठाणस्स अणालोइयपडिक्कंते कालं करेइ, नत्थि तस्स राहणा।से णं तस्स ठाणस्स आलोइयपडिक्कंते कालं करेइ, अत्थि तस्स राहणा । सेवं भंते ! २ त्ति जाव विहरइ' त्ति । वृत्तिर्यथा-अष्टमो द्देशकस्यान्ते देवा उक्ताः, ते चाकाशचारिणः, इत्याकाशचारिद्रव्यदेवा नवमे प्ररूप्यन्ते । इत्येवं संबन्धस्यास्येदमादिसूत्रम्-'कइविहा ण'मित्यादि। तत्र चरणं-गमनमतिशयवदाकाशे एषामस्तीति चारणा। 'विज्जाचारणा'त्ति विद्याश्रुतं तच्च पूर्वगतं तत्कृ तोपकाराश्चारणा-विद्याचारणाः । 'जंघाचारणा'त्ति जवाव्यापारकृतोपकराश्चारणा:-जङ्घाचारणाः । इहार्थे गाथा: १'अइसयचरणसमत्था, जंघाविज्जाहिं चारणा मुणओ। जंघाहिं जाइ पढमो, निस्सं काउं रविकरे वि ॥१॥[भग./२०-९-८०१व.] एगुप्पाएण इओ, रुयगवरंमि उ तओ पडिनियत्तो।। बीएणं नंदीसरमिहं, तओ एइ तइएणं ॥२॥[भग./२०-९-८०१७.] पढमेण पंडगवणं, विउप्पाएण णंदणं एइ। तइउप्पाएण तओ, इह जंघाचारणो एइ ॥३॥[भग./२०-९-८०१७.] पढमेण माणुसुत्तरनगं, स नंदीस्सरं च बिइएणं । एड तओ तइएणं कयचेइयवंदणो इहयं ॥४॥[भग./२०-९-८०१७.] पढमेणं नंदणवणं, बिइउप्पाएण पंडगवणंमि।। एइ इहं तइएणं, जो विज्जाचारणो होइ" ॥५॥[भग./२०-९-८०१व.] 'तस्स णं' ति यो विद्याचारणो भविष्यति, तस्य षष्ठंषष्ठेन तपःकर्मणा विद्ययापूर्वगतश्रुतविशेषरूपया करणभूतया 'उत्तरगुणलद्धि' ति उत्तरगुणाः पिण्डविशुद्ध्यादयः १. प्र.सा./५९७त: ६०१ गा.। D:\ratan.pm5\5th proof
SR No.009628
Book TitleVicharratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy