SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ श्रीविचाररत्नाकरे प्राच्यतटे पञ्चमस्तरङ्गः] [८९ अन्नमन्नेणं सद्धि संगाम संगामित्तए ? हंता पभू, ताओ णं भंते ! बोंदीओ किं एगजीवफुडाओ अणेगजीवफुडाओ? गोयमा ! एगजीवफुडाओ णो अणेगजीवफुडाओ, तेसि णं भंते ! बोंदीणं अंतरा किं एगजीवफुडा अणेगजीवफुडा ? गोयमा ! एगजीवफुडा णो अणेगजीवफुडा । पुरिसे णं भंते ! अंतरे हत्थेण वा एवं जहा अट्ठमसए तइयउद्देसए जाव नो खलु तत्थ सत्थं कमइ । अत्थि णं भंते ! देवासुराणं संगामे ? हंता अस्थि । देवासुरेसु णं भंते ! संगामेसु वट्टमाणेसु किं णं तेसिं देवाणं पहरणरयणत्ताए परिणमति ? गोयमा ! जन्न देवा णं तणं वा कटुं वा पत्तं वा सक्करं वा पामुसंति तं तं तेसिं देवाणं पहरणरयणत्ताए परिणमति । जहेव देवाणं तहेव असुरकुमाराणं ? नो इणढे समढे, असुरकुमाराणं देवाणं णिच्चं बिव्वया पहरणा"इति । वृत्तिर्यथा-'देवे ण'मित्यादि । 'तेसि बोंदीणं अंतर'त्ति तेषां विकुर्वितशरीराणामन्तराणि ‘एव जहा अट्ठमसए' इत्यादि अनेन यत्सूचितं तदिदम्"पाएण वा अंगुलियाए वा सिलागाए वा कटेण वा किलिंचेण वा आमुसमाणे वा आलिहमाणे वा विलिहमाणे वा अन्नरेण वा तिक्खेणं सत्थजाएणं आच्छिदमाणे वा विच्छिदमाणे वा अगणिकाएण वा समोडहमाणे तेसिं जीवप्पएसाणं आबाहं वा वावाहं वा करेइ, छविच्छेयं वा उप्पाएइ, णो इणढे समढे''[ ]त्ति । व्याख्या चाऽस्य प्राग्वत् । 'जन्नं देवा णं तणं वा कटुं वे'त्यादि । इह यद्देवानां तृणाद्यपि प्रहरणीभवति तदचिन्त्यपुण्यसंभारत्वात्सु भूमचक्रवर्तिनः स्थालमिव । असुाणां तु यन्नित्यविकुर्वितानि तानि भवन्ति, तद्देवापेक्षया तेषां मन्दरतरपुण्यत्वात्, तथाविधपुरुषाणामिवेत्यवगन्तव्यम् ।इति भगवत्यष्टादशशतकसप्तमोद्देशके ८०६ प्रतौ ४९५ पत्रे ॥१४॥ पुनरपि के वलिशराज्जीवविराधना जायमाना न विरुद्धा, इत्यक्षाणि लिख्यन्ते-न च वाच्यमिमानि छद्मस्थमाश्रित्यावसेयानि, सप्तमशते संवृत्तोद्देशकेऽतिदिष्टत्वात्। तत्र च उपशान्तमोह-क्षीणमोह-सयोगिकेवलिगुणस्थानकत्रयवर्त्तिवीतरागोऽपिसक्रियत्वात्सातवेद्यं कर्म बन्धाति, इत्यादिना स्पष्टमेव के वलिनो गृहीतत्वात् । तच्च सर्वमत्रापि ग्राह्यमेव अतिदिष्टत्वात्, गुणस्थानकविशेषाकथनेन ऐर्यापथिकक्रि यावतः के वलिनोऽप्यत्र सुखेनायातत्वाच्च, नचजानन्नपिकेवली कथं तानाक्रामतीत्यादिमुग्धजनप्रतारकवचोभिश्चातुरी विडम्बनीया अवश्यम्भाविभावस्यकेवलिभिरशक्यप्रतीकारत्वम्ईत्याद्युक्तत्वादेव, स्वयमपि केवलिनो नद्युत्तरणादेः स्वीकृतत्वाच्च। सृतमनेन कदाग्रहेण तान्यक्षराणि चेमानि D:\ratan.pm5\5th proof
SR No.009628
Book TitleVicharratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy